SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ - ७२२ सूत्रकृताङ्गसूत्रे मुच्यमानाः सर्वे जीवाः स्थावरकायेत्पद्यन्ते-ते सशरीरं परित्यज्य स्थावरकार्य गृह्णन्ति । तथा-'थावरकायाओ विष्पमुच्चमाणा सम्वे तसकायंसि उववज्जति' स्थावरकायतो विषमुच्यमानाः सर्वे जीवा स्वमकायेत्यद्यन्ते, परित्यज्य स्थावरताम् -उपाददते सशरोराणि, 'तेसिं च णं तसकार्यसि उववणाणं ठाणमेयं अघत्तं तेषां व खलु त्रसकायेवत्पन्नानां स्थानमेतद् अघात्यम् । यदा च ते सर्वे जीवा स्वसकाये समुत्पद्यन्ते तदा तत्र स्थानं श्रावकस्याहिंसायोग्यं भवति । तदा-'ते पाणावि. दुचंति ते तसावि बुच्चंति ते महाकाया-चिरहिइया' ते प्राणधारणात् प्राणा अप्युच्यन्ते ते जसनाकर्मोदयात् सा अप्युच्यन्ते ते महाकाया स्ते चिरस्थि. तिकाःमाणादि शब्दैव्यवहियन्ते-महाकायवन्तो भवन्ति-योजनलक्षप्रमाणशरीरवि. कुर्वणात् , बहुकालस्थायिनोऽपि भवन्ति, त्रयस्त्रिंशत्सागरायुष्कमानात् , 'ते बहुय. रंगा पाणा जेहिं समणोवासगस्स सुप वक्खायं भवई' ते बहुतरकाः प्राणाः येषु श्रमणोपासकस्य सुपत्याख्यानं भवति । ते प्राणिनो बहवः सन्ति येषु श्रावकस्य प्रत्याख्यान सफलं भवति । 'ते अप्पयरगा पाणा जेसि समणोवासगस अपञ्च. क्खायं भवई' तेऽल्पतरकाः प्राणाः येषु श्रमणोपासकस्य अपत्याख्यातं भवति । तथा -तत्समये ते प्राणिनो भवन्त्येव न हि, येषु श्रावकस्य प्रत्याख्यानं न भवतीति । सकाय में उत्पन्न हो जाते है तब वह स्थान श्रावक के लिए अहिंसा के योग्य हो जाता है। वे त्रस जीव प्राण धारण करने के कारण प्राण कहलाते हैं त्रस नाम कर्म का उदय होने से बस भी कहलाते हैं, वे महाकाय और चिरस्थितिक आदि भी कहे जाते हैं । एक लाख योजन जितने बडे शरीर की विक्रिया करने से उन्हें महाकाय कहते हैं। तेतीस सागरोपम तक की आयु होने से महास्थितिक कहलाते हैं । इस प्रकार ऐसे प्राणी बहुत हैं। जिनके विषय में श्रमणोपासक का प्रत्याख्यान सफल होता है । उस समय वे प्राणी होते ही नहीं हैं કાયમાં ઉત્પન્ન થઈ જાય છે. જ્યારે બધા જ જીવે ત્રસકાયમાં ઉત્પનન થઈ જાય છે, ત્યારે તે સ્થાન શ્રાવકને માટે અહિંસા એગ્ય થઈ જાય છે, તે ત્રસ જી પ્રાણ ધારણ કરવાથી પ્રાણ કહેવાય છે, ત્રસ નામકર્મને ઉદય થવાથી ત્રસ પણ કહેવાય છે. તેઓ મહાકાય અને ચિરસ્થિતિક વિગેરે પણ કહેવાય છે. એક લાખ જન જેટલા મોટા શરીરની વિક્રિયા કરવાથી તેઓને મહાકાય કહેવામાં આવે છે. તેત્રીસ સાગરોપમ સુધીનું આયુષ્ય હોવાથી મહાસ્થિતિક કહેવાય છે. આ રીતે આવા પ્રાણી ઘણા જ છે. જેના સંબંધમાં શ્રમણોપાસકનું પ્રત્યાખ્યાન સફળ થાય છે. તે સમયે તેઓ પ્રાણી જ હોતા શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy