SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सुत्रकृताङ्गसूत्रे प्रतिपादितम्, 'एवमसंते असंविज्जमाणे जेर्सि तं असं ते असं विज्ञमाणे' एवमसन् - अविद्यमानः शरीराद्मिन्नो जीवः न जीवस्य शरीरात् पृथक् सत्ताऽस्ति । अतः सोऽसंवेद्यमानः अननुभूयमानशरीरात् पृथग्, जीवस्य नानुभवो जायते । येषां मते स जीवः असन असंवेद्यमान इति कथनं वर्त्तते 'तेसिं तं सुक्खायं भवइ' तेषां तद् आख्यानं स्वाख्यातं सुष्टुम्वेन निरूपणं भवति एताशीं स्थिति दृष्ट्वा इत्थं निश्चितं भवति यच्छरीराविक्तो जीवो नास्तीति । कुनः शरीरात् पृथक्त्वेन जीवस्याऽप्रतिमासनात् । अतः पूर्वोक्तं सिद्धान्तं मन्यमानानां कथनमिदं शरीरातिरिक्तो जीवो नास्तीति तद् युक्तिसङ्गतमेव । येषां तु मतमिदम् -'अन्नो ras जीवो अन्नं सरीरं' अन्यो भवति जीवोऽन्यच्छरीरम्, शरीराद् व्यतिरिक्तो जीव इति, 'तग्हा' तस्मात् - 'ते एवं नो विष्पडियंति' ते एवं नो विप्रतिवेदयन्ति - ५८ अनुमति | 'अमाउसो' अयं हे आयुष्मन् ! 'आया दीहेड़वा इस्सेइवा परिमंडले' आत्मा दीर्घइति वा, ह्रस्व इति वा, परिमण्डलमिति वा, यदि - शरीरादिभ्यो भिन्न आत्मा कश्चिद्भवेत्तदा हसादिपरिमाणैः परिच्छिन्नतया - उपदर्शयितुं शक्येत, न पुन स्वथोपदश्यते । तस्मान्नास्त्यतिरिक्त आत्मेति । 'वट्टे इवा' बल इति वा 'तंसे वा' व्यस्रः इति वा-त्रिकोण इत्यर्थः 'चउरंसेइ वा' चतुरस्र कार ने यह प्रतिपादन किया है । सामान्य रूप से तो मृतक के साथ अर्थी भो जला दी जाती है। इस स्थिति को देखकर यही निश्चित होता है कि शरीर से भिन्न जीव का अस्तित्व नहीं है, क्योंकि जीव शरीर से भिन्न प्रतीत नहीं होता है। अत एव इस सिद्धान्त को स्वीकार करने वालों का कथन है कि शरीर से भिन्न जीव का अस्तित्व न मानना ही युक्ति संगत है। जिसके मत के अनुसार आत्मा दीर्घ है या ह्रस्व है, लड्डू के समान गोल है, चूडी के समान गोलाकार हैं, त्रिकोण है, चतुष्कोण है, लम्बी है, षट् कोण है या अष्टकोण है किस आकार का है? काला છે. સામાન્ય રીતે તે મરેલાની સાથે અર્થી-ઠાઠડી પણ બાળી નાખવામાં આવે છે. આ સ્થિતિને જોઈને એવા નિશ્ચય થાય છે કે-શરીરથી જુદા એવા આત્માનું અસ્તિત્વ જ નથી, કેમકે-જીવ શરીરથી અલગ પ્રતીત થતા નથી. તેથી જ મા સિદ્ધાંતના સ્વીકાર કરવાવાળાઓનું કહેવું છે કે-શરીરથી જુદા આત્માને ન માનવા એજ યુક્તિ યુક્ત છે. જેમના મત પ્રમાણે આત્મા દીર્ઘ છે, અથવા હસ્ત્ર છે, લાડુની જેમ ગાળ છે, ચૂડીની સરખા ગાળ આકારવાળા છે, ત્રકાણુ-ત્રણુ ખૂણા વાળે છે, ચતુષ્કોણ –ચાર ખૂણાવાળા છે, લાંખે છે, ષટ્કોણુ છ ખૂણાવાળા છે. અષ્ટકાણુ આઠ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy