SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे ____ अन्वयार्थः--(जे) यः पुरुषो राजा वा (दयावरं धामं दुगुछमाणो) दयापरं धर्म जुगुप्समानो दयामधानं धर्म-श्रुनचारित्ररूपं निन्दन् (वहावहं धम्म) वधावहंहिंसाकारकं धर्मम् (पसंसमाणो) प्रशंसन्-अनुमोदयन् एतादृशम् (असील) अशीलं नितम् (एगमपि भोयए) एकपपि ब्राह्मणं भोजयेत् सः (णिवी) नृपो राजा (निसं जाइ) निशां नित्यान्धकारत्वात् निशेव निशा-जरकभूमिः तां याति-प्राप्नोति, (कुओ सुरेहिं) कुत्तः सुरेषु-देवलोकेषु, कथमपि देवलोकन गच्छतीत्यर्थः ॥४५॥ टीका-'जे' यो राजा-तदन्यो वा पुरुषः 'दयावरं धम्मं दुगुंछमाणो' दयापरं -दयामधानं श्रेष्ठं-जैनधर्मम् अथवा दयामधानमिति दयापरम्, 'बहावह' वहावहं हिसावादसम्बलितम् 'धम्म' धर्मम् 'पसंसमाणो प्रशंसन् , राजा वा-तदितरो वा 'एगमवि भोजए-एकमपि भोजयेत्' एक ब्राह्मण को भी भोजन कराता है, वह 'णिवो-नृपः' राजा 'निसा जाति-निशां याति' अन्धकारमय नरकभूमिको प्राप्त करता है 'कुओ सुरेहि-कुतः सुरेषु' वह देवगति में कैसे जा सकता है ? ॥४५॥ ___ अन्वयार्थ--जो राजा दयामय धर्म की निन्दा करता है और हिंसा प्रधान धर्म की प्रशंसा करता है, ऐसे शील रहित अर्थात् व्रतविहीन एक भी ब्राह्मण को भोजन कराता है, वह घोर अन्धकारमय नरक भूमि को प्राप्त होता है । वह देवगति में कैसे जा सकता है ? ॥४५॥ ___टीकार्थ-जो राजा या कोई भी अन्य पुरुष दयाप्रधानश्रेष्ठ धर्म की या दयामय धर्म की निन्दा करता हुआ हिंसाप्रधान धर्म की प्रशंसा हिंसा प्रधान धना 'पसंसमाणा-प्रशंसन्' प्रशसा ४२ छ. सेवा 'असीलंअशीलं' शीर विनाना अर्थात प्रतविनानी 'एगमवि भोजए-एकमपि भोजयेतू' से प्रासाने ५ सपन ते 'णिवो-नृपः' । 'निसां जाइ-निशां याति' २५४२ युत २४ भूभिने प्राप्त रे छ. 'कुओ सुरेहि-कुतः सुरेषु' તે દેવગતિને કેવી રીતે પામી શકે ? કપા અન્વયાર્થ-જે રાજા દયામય ધર્મની નિંદા કરે છે, અને હિંસા પ્રધાન ધર્મની પ્રશંસા કરે છે, એવા શીલ રહિત અર્થાત વ્રત હીન એક પણ બ્રાહ્ય યુને ભેજન કરાવે છે, તે ઘર અન્ધકારમય નરકભૂમિને પ્રાપ્ત કરે છે. તે દેવ ગતિમાં કેવી રીતે જઈ શકે? કપા ટીકાર્થ-જે રાજા અથવા અન્ય પુરૂષ દયાપ્રધાન શ્રેષ્ઠ ધર્મની અથવા દયા યુક્ત ધર્મની નિંદા કરતા થકા હિંસા યુક્ત ધર્મની પ્રશંસા કરે છે, તે રાજા અથવા અન્ય પુરૂષ શીલ-ગુણ વિનાના એક પણ બ્રાહ્મણને જે પક श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy