SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. शु. अ. १ पुण्डरीकनामाध्ययनम् ५५ भट्टपुत्ता' भट्ठाः भट्टपुत्राश्च 'माहणा माहणपुत्ता' माहना माहनपुत्राश्च ब्राह्मण वंशजाता स्वदीयपुत्राश्च, 'लेच्छई लेच्छइपुत्ता' लेच्छकिनः क्षत्रियवंश्या स्तत्पुत्राश्च, 'पसत्थारो पत्थपुत्ता' प्राशास्तारो मन्त्रिण स्वदीयपुत्राश्च । 'सेणावई सेणा वइyer' सेनापतयस्तस्त्राव । ' तेर्सि च णं एगतिए सही भव' तेषां चैकतमः कवि-धर्मश्रद्धावान् धार्मिको भवति एतेषु विरलः कश्चिद्धर्मश्रद्धालु भवति । 'कामं तं समणा वा माहणा वा संपहारिंसु गमणाएं' कामं तत् श्रमणा वा ब्राह्मणा वा समधार्षुर्गमनाय । केचित् श्रमणा वा बाह्मणा वा श्रद्वालो: समीपं धर्मकथ नार्थं गन्तुं निश्चिन्वन्ति कृतनिश्चयाश्च तथाविधाः केचन धर्मस्य प्रज्ञापयितारः तत्र 'अन्नयरेण धम्मेण पन्नत्तारी' तंत्र अन्यतरेण केनचित् तज्जीवतच्छरीररूपेण धर्मेण प्रतिज्ञापयिता यस्य कस्यचिद्धर्मस्य शिक्षयितारः श्रमणा वा एवं निश्चिन्वन्ति-'वयं इमेण धम्मेण पन्नवइस्सामी' वयममुं धर्मं प्रज्ञापयिष्यामः, एवं ते विचारयन्ति यद्वयं गत्वा श्रद्धालवेऽमु धर्ममुपदेक्ष्यामः । गत्वा च श्रद्धालुसमीपमेवं वदन्ति - ' से एत्र जाणह भयंतारी' तत् एवं जानीहि भयत्रातः - संसारभयात् त्राच्छो ? 'जहा मए एस धम्मे सुपन्नत्ते भवइ' यथा 'मए' इत्यत्रार्षत्वादेकवचनं तेन अस्माभिरित्यर्थः एष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवति । यद् वयं शियों के पुत्र, सुभट कुल में उत्पन्न भट्ट, भट्ठों के पुत्र, ब्राह्मण, ब्राह्मणपुत्र, लिच्छवि, लिच्छवियों के पुत्र, प्रशास्ता (मंत्री) प्रशास्ताओं के पुत्र, सेनापति, सेनापति पुत्र । उस परिषद् में कोई कोई धर्मश्रद्धालु होता है। वह किसी भी श्रमण या ब्राह्मण के समीप धर्म श्रवण करने के लिए चला जाता है । तब किसी धर्म के उपदेशक ऐसा निश्चय करते हैं, कि मैं इसको इस धर्म का उपदेश करूंगा। वे कहते हैं - हे संसार भीरो ! हमारे द्वारा यह धर्म स्वाख्यात (सम्यक् प्रकार से कथित) और सुप्रज्ञप्त है । अर्थात् हम तुम्हारे समक्ष जिस धर्म की प्ररूपणा करते हैं, उसी को सत्य समझो। કૌરવ વશવાળાના પુત્રો (૬) સુભટ કુળમાં ઉત્પન્ન થયેલ ભટ્ટ (૭) ભટ્ટોના पुत्रो (८) ब्राह्मलु (८) ब्राह्मण पुत्रो (१०) सिच्छवी सिच्छवियाना पुत्रो (११) प्रशास्ता (मंत्री) (१२) प्रशास्ताखाना पुत्रो (१३) सेनापति अने सेनापतिना પુત્રે (૧૪) તે પરિષદમાં કોઇ કાઈ ધમ ની શ્રદ્ધાવાળા ડાય તે કાઇ પણ શ્રમણ અથવા બ્રાહ્મણની સમીપે ધમનું શ્રવણ કરવા માટે ચાલ્યા જાય છે, ત્યારે કોઈ ધર્મના ઉપદેશ કરનાર એવા નિશ્ચય કરે છે કે—આને આ ધર્માંના ઉપદેશ કરીશ. તેઓ કહે છે કે-હે સસાર ભીરૂ! અમારાથી આ ધમ વાખ્યાત-સારી રીતે કહેલ તથા સુપ્રજ્ઞપ્ત છે. અર્થાત્ અમે તમારી પાંસે જે ધર્મની પ્રરૂપણા કરીએ છીએ તેને જ તમે! સત્ય સમજો. શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy