SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४८ । 5 " सूत्रकृताङ्गसूत्रे कुब्जा भवन्ति । 'सुवन्ना वेगे-दुवन्ना वेगे' सुत्र एके - दुर्व एके, के चित् क्षत्रियाः, 'सुरूवा वेगे - दुरूवा वेगे' सुरूपा वा एके-दूरूपा वा एके- केषांचिद्रपं कमनीयम् केषांचिदकमनीयम् । गोत्रवर्णादिना विभिन्नजातीया मनुष्या इहलोके भवन्ति । 'ते सिं च णं मणुयाणं एगे राया भवई' तेषां पूर्वोक्तानाम् अनेक भेदभिन्नानां मनुष्याणाम् मध्ये 'एगे' एकः 'राया' राजा शासकः 'भवइ' भवति, 'महयाहिम रंत मळयमंदरम हिंदसारे' महाहिमवन्मलयमन्दर महेन्द्रसारो राजेति शेषः । स राजा हिमवान्, हिमप्रधानको गिरिः, मलयस्तन्नामा गिरिः, मन्दराचल:महेन्द्रो गिरिः एभ्यः समानः - विविधधातुविस्ताराभ्याम् । अथवा - हिमवदादि पर्वतवत् दृढो महेन्द्रो देवराट् तद्वत् बलविमवाभ्याम् - ऊर्जितो राजा भवति । अच्चन विमुद्धराय कुलवं सप्पभूर' अत्यन्त विशुद्धराजकुलवंशपतः । अत्यन्तं विशुद्वानि यानि राजकुलानि तेषां वंशेऽन्वये प्रसूतिरुत्पत्तिर्यस्य स तथा । अत्यन्त निर्मलराजान्वयसमुत्पन्नः । 'निरंतररायलकवण विराइयंग रंगे' निरन्तरराजलक्षणविरा बौने या कुबले भी होते हैं । कोई सुन्दर रूप वाले और कोई कुरूप होते हैं, अर्थात् किसी का वर्ण कमनीय और किसी का अकमनीय होता है । इस प्रकार गोत्र एवं वर्ण आदि के द्वारा भिन्न भिन्न प्रकार के मनुष्य इस लोक में निवास करते हैं । 1 उन मनुष्यों में कोई एक राजा होता है । वह राजा धातु और विस्तार की दृष्टि से हिमवान् पर्वत, मलय पर्वत, मन्दर पर्वत और महेन्द्र नामक पर्वत के समान होता है । अथवा हिमवान् पर्वत आदि के समान दृढ तथा महेन्द्र अर्थात् बल और वैभव में इन्द्र के समान प्रतापवान् होता है । अत्यन्त विशुद्ध राजकुलों की परम्परा में जन्मा होता है । उसके अंग प्रत्यंग राजा के चिह्नों से निरन्तर सुशोभित અથવા કુખડા પણુ હાય છે. કાઈ રૂપથી સુંદર હાય છે, તેા કાઈ રૂપ હાય છે. અર્થાત્ કાઈ ના વણુ" સુંદર વખાણુવા ચેગ્ય અને કાઇનુ રૂપ એકમનીય અર્થાત્ મનને ન ગમે તેવુ' હૈ:ય છે. આ રીતે ગેાત્ર અને વણુ વિગેરેથી જૂદા જૂદા પ્રકારના મનુષ્ય આ લેાકમાં નિવાસ કરે છે. તે મનુષ્યમાં કાઇ રાજા હાય છે. તે રાજા ધાતુ અને વિસ્તારની દૃષ્ટિથી, હિમાલય પર્વત, મલયાચલ પર્વત, મન્દર (મેરૂ) પ°ત અને મહેન્દ્ર નામના પવતની સરખા હોય છે. અથવા હિમાલય પર્વત વિગેરેની સરખા દૃઢ (મજબૂત) તથા મહેન્દ્ર અર્થાત્ ખળ અને વૈભવમાં ઇન્દ્રની સરખા પ્રતાપવાન્ હોય છે. અત્યંત વિશુદ્ધ રાજકુળાની પરપરામાં જન્મેલા હાય છે. તેના અંગ પ્રત્યંગ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy