SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४४ सूत्रकृताङ्गसूत्रे धम्मं पन्नवेंति, तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा साहु सुक्खाए समणेइ वा माहणेइ वा कामं खलु आउसो ! तुमं पूययामि, तं जहा - असणेण वा पाणेण वा खाइमेण वा साइ मेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा तत्थेगे पूयणाए समाउहिंसु तत्थेगे पूयणाए निकाइंसु । पुवमेव तेसिं णायं भवइ- समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो पावं कस्मं णो करिसामो समुट्टाए तं अपणा अप्पडिविरया भवंति, सयमाइयंति अन्ने वि आदियावेंति अन्ने पि आययंतं समणुजाणंति, एवमेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा गढिया अज्झोवबन्ना लद्धा रागदोसवसहा, ते णो अप्पाणं समुच्छेदेति ते जो परं समुच्छेदेंति ते णो अण्णाई पाणाई भूयाई जीवाई सत्ताई समुच्छेदेति, पहीणा पुत्र संजोगं आयरियं मग्गं असंपत्ता इइ ते णो हवाए णो पाराए अंतरा कामभोगेसु विसन्ना इइ पढमे पुरिसजाए तज्जीवतच्छरीरएत्ति आहिए ॥ सू० ९॥ छाया - इह खलु प्राच्यां वा प्रतीच्यां वा उदीच्यां वा दक्षिणस्यां वा सन्त्ये के मनुष्या भवन्ति, आनुपूर्व्या लोकमुपपन्नाः, तद्यथा आर्या एके, अनार्या एके, उच्चगोत्रा एके, नीचगोत्रा एके, कायवन्त एके, इस्त्रवन्त एके, सुवर्णा एके, दुर्वर्णा एके, सुरूपा वा एके, दूरूपा वा एके। तेषां च मनुजानामेको राजा भवति महाहिमवन्मलय मन्दर महेन्द्रसारः, अत्यन्तविशुद्धराजकुलवंशमसूतः, निरन्तरराजलक्षण विराजिताङ्गोपाङ्गः, बहुजन बहुमानपूजितः, सर्वगुणसमृद्धः क्षत्रियः, मुदितः, मूर्धाभिषिक्तः, मातापितृसुजातः, दयामियः सीमाकरः, सीमाधरः, क्षेमङ्करः क्षेमन्धरः, मनुष्येन्द्रः, जनपद पिता, जनपदपुरोहितः, सेतुकरः, केतुकरः, नरप्रवरः, पुरुषप्रवरः, पुरुषसिंहः, पुरुषाशीर्विषः, पुरुषवरपुण्डरीकः पुरुषवरगन्धहस्ती, आढयः दीप्तः, 1 શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy