SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ.५ आचारचुतनिरूपणम् ४८३ सर्वे भव्यजीवाः सिद्धिं गमिष्यन्ति कालक्रमेण, तदा-सर्वेषु मुक्तेषु कालस्याऽ. नाधनन्तत्वात्ततो जगज्जीवविरहितं स्यात् । 'सव्वे पाणा' सर्वे प्राणाः प्राणिनः यावज्जीवाः (अणेलिसा) अनीदृशाः-विसदृशाः विभिन्ना इति यावत् । (गंठिया वा) ग्रन्थिका वा (भविरसंति) भविष्यन्ति-प्रन्थिकर्म तद्वन्तः सर्वे जीवा भविष्यन्ति । बद्धा एव स्थास्यन्ति इत्यर्थः । (सासयंति व णो वए) शाश्वता इति नो वदेत, सर्वे जोवा मुक्ता भविष्यन्ति तदा जगदुच्छिन्नं स्यात्, जीवरहितत्वात् । अथवा सर्वे बद्धा एन स्थास्यन्ति तीर्थकराः सर्वदा स्थास्थन्त्येव इत्येकान्तवचनं नो वक्तव्यमिति ॥१॥ ____टीका-'सत्यारो' शास्तारः भव्याश्च 'समुच्छिहिति' समुच्छेत्स्यन्तिउच्छेदं कर्मबन्धनराहित्य प्राप्स्यन्ति सर्वभव्यानां मुक्तिगमनेन भव्यशून्यो लोकः स्यादिति, एवम् 'सासयं तिव' शाश्वताः-नित्याः सर्वदा अवस्थायिन एव भदिप्यन्ति इत्यपि 'नो वए' नो वदेत् तथा-'सव्वे पाणा' सर्वे प्राणाः जीवाः 'अणे. अनुयायी भव्य जीव उच्छेद को प्राप्त होंगे अर्थात् कालाक्रम से सभी मुक्ति प्राप्त कर लेगे । सब के मुक्त हो जाने पर जगत् जीवों से अर्थात् भव्य जीवों से रहित हो जायगा, क्योंकि काल की आदि और अन्त नहीं है । अथवा सभी जीव परस्पर विसदृश हैं, सभी जीव कों से बद्ध ही रहेंगे, सब जीव शाश्वत ही हैं, ऐसा नहीं कहना चाहिए। यदि सब जीव मुक्त हो जाएं तो जगत् जीवशून्य होने से जगत् ही नहीं रहेगा अतएव ऐसा कहना उचित नहीं है। ऐसा भी नहीं कहना चाहिए कि सभी जीव कर्मबद्ध ही रहेगे अथवा तीर्थकर सदेव स्थित रहेंगे। यह सब एकान्त वचन मिथ्या हैं ॥४॥ टीकार्थ-तीर्थ कर और भव्य जीव उच्छेद को प्राप्त हो जाएंगे अर्थात् कर्मवन्धन से रहित होकर मोक्ष में चले जाएंगे, तब यह लोक भव्यजीवों से शन्ध हो जाएगा। अथवा तीर्थंकर और सब भव्य जीव सदैव અનયાયી ભવ્ય જીવ ઉછેદને પ્રાપ્ત થશે. અર્થાત્ કાલકમથી બધા જ મુક્તિ પ્રાપ્ત કરી લેશે બધા જ મુક્ત થયા પછી જગત્ જેથી અર્થાત ભવ્ય જીથી રહિત બની જશે. કેમકે કાળની આદિ અને અત નથી. બધા જ પરસ્પર વિસદેશ અથવા બધાજ જ કર્મોથી બદ્ધ જ રહેશે. બધા જ જીવે શાશ્વત જ છે તેમ કહેવું ન જોઈએ. જે બધા જ જી મુક્ત થઈ જાય તે જગત જીવ શુન્ય થવાથી જગત જ નહીં રહે તેથી જ તેમ કહેવું એગ્ય નથી. એમ પણ કહેવું ન જોઈએ કે બધા જ કર્મબદ્ધ જ રહેશે. અથવા તીર્થકર સદા કાયમ જ રહેશે. આ બધા એકાન્ત વચને મિથ્યા છે. જો ટીકાર્ય–તીર્થકર અને ભવ્ય જીવે ઉછેદને પ્રાપ્ત થઈ જશે અર્થાત કર્મના બંધ વિનાના થઈને મેક્ષમાં જશે. ત્યારે આ લેક ભવ્ય છે શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy