SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ५ आचारश्रुतनिरूपणम् ४७९ 'ठाणेहिं' स्थानाभ्याम्, 'अणायारं' अनाचारम् 'जाणए' जानीयादिति । अनयोरेकतरस्य स्वीकारे अनाचारो मौनोन्द्रागमबाह्यरूपो भवतीति ३ । टीका -- एकान्तनित्याऽनिश्यपक्षे व्यवहारो न भविष्यतीति सूत्रकारः स्वय. मेव दर्शयति- 'एएडिं' इत्यादि । 'एएहिं' एताभ्याम् ' दोहि' द्वाभ्याम् 'ठाणेर्हि' स्थानाभ्याम् - पक्षाभ्याम् सर्वं वस्तु एकान्ततो नित्यमेकान्ततोऽनित्यमित्या कारापामितियावत्, 'ववहारी' व्यवहारः-लौकिको लोकोत्तरो वा ऐहिकामुष्मिक रूपो यः प्रवृत्तिनिवृत्तिलक्षणः 'ण विजई' न विद्यते न भवति एकान्त नित्यपक्षाऽभ्युपगमे एकान्ताऽनित्यतापक्षाऽभ्युपगमे वा व्यवहारः शास्त्रीयो वा लौकिको वा न संभवेत्, 'एएहिं' एवाभ्याम् 'दोहिं' द्वाभ्याम् 'ठाणेहि' स्थाना भवम् - एकान्त नित्याऽनिश्याभ्याम् 'अगायारं तु जाणए' अनाचारं - मौनीन्द्रागमबाह्यरूपं जानीयात्, एकान्त नित्यपक्षाऽभ्युपगमे एकान्तानित्यपक्ष ऽभ्युपगमे च अनाचारी भवति । अत एताभ्यामेवाडनाचारं जानीयात् । किन्तु - एतदव्यतिरिक्त उमयात्मक एवं पक्षः स्त्रीकर्तव्य इति । सामान्यसमन्वयिनमंशं द्रव्याऔर एकान्त अनित्य पक्ष में से किसी एक पक्ष को स्वीकार करना अनाचार है । यह सर्वज्ञ के आगम से बाहर है || ३ || टीकार्थ- सूत्रकार स्वयं दिखलाते हैं कि एकान्त नित्य और एकान्त अनित्य पक्ष में व्यवहार नहीं बन सकता । सब वस्तुएं एकान्ततः नित्य ही हैं अथवा अनित्य ही हैं, इन दोनों पक्षों में से किसी भी एक पक्ष से लौकिक या लोकोत्तर, इहलोक संबंधी या परलोक संबंधी प्रवृत्ति निवृत्ति रूप व्यवहार नहीं होता है । अतएव इन दोनों एकान्त पक्षों के द्वारा अनाचार जानना चाहिए अर्थात् यह दोनों एकान्त पक्ष जिनागम से बाह्य हैं। इन दोनों से भिन्न कथंचित् नित्य कथंचित् સ્થાનાથી અનાચાર સમજવા જોઇએ. અર્થાત્ એકાન્ત નિત્ય અને એકાન્ત અનિત્ય એ બે પક્ષ પૈકી કાઈ એક પક્ષના સ્વીકાર કરવા તે અનાચાર છે. આ સÖજ્ઞના આગમથી અદ્ગાર છે નાણા ટીકા—સૂત્રકાર પોતે બતાવે છે કે—એકાન્ત નિત્ય અને એકાન્ત અનિત્ય પક્ષમાં વ્યવહાર થઈ શકતા નથી સઘળી વસ્તુએ એકાન્તતઃ ! નિત્ય જ છે. અથવા અનિત્ય જ છે. આ મન્ને પક્ષેામાંથી કાઇ પણ પક્ષથી લૌકિક અથવા લેાકેાત્તર આલેક સબધી અથવા પરલેાક સંબંધી પ્રવૃત્તિ નિવૃત્તિ રૂપ વ્યવહાર થતા નથી. તેથી જ આ બન્ને એકાન્ત પક્ષા દ્વારા અનાચાર સમજવા જોઈ એ, અર્થાત્ આ બન્ને એકાન્ત પક્ષ જીનાગમથી બહાર છે. શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy