SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणम् ४०१ बीएणं अहावहावगासेणं' तेषां च खलु यथाबीजेन यथावकाशेन स्वकीयबीजेन स्व. कीयावकाशेन च 'इत्थीए पुरिसस्स य' स्त्रियाः पुरुषस्य च 'कम्म जाव मेहुणवत्तिए णाम संजोगे समुप्पज्जई कर्मकृतः कर्मवशेन कर्मकृतयोन्यां मैथुनप्रत्ययिको नाम: मैथुनकारणभूतः संयोगः समुत्पद्यते । समुत्पत्स्यमानजीवानां कर्ममेरितो मैथुन्यः स्त्रीपुरुषयो विलक्षणः संयोगो गर्भधारणमयोजको भवति. 'ते दुही सिणेहं संचि ofति' ते-जीवा:प्रथमतो गर्भ द्वयोरपि स्नेह-मातापित्रोः स्नेहभावं संचिन्वन्तिमाप्नुवन्ति । 'तस्थ णं जीया इस्थितार पुरिसत्ताए जाब विउटुंति' तत्र खलु जीव : स्त्रीतया पुरुषतया नपुंसकतया यावद्विवर्तन्ते । स्त्रीपुंसोविलक्षणस नोगानन्तरं चतुरूपद जीवा गर्ने आगच्छन्नि, ते प्रथमतो मातापित्रोः स्नेहमेवोपमुझते । तस्मिन् गर्भ ते-एकखुरादयः जीवाः स्त्रीभावेन पुरुषभावेन नपुंसकमावेन च यथा कम समुत्प. धन्ते 'ते जीवा मानो उय पिउसुक्कं एवं जहा मणुस्साणं' ते जीवा मातुरात पितुः शुक्रमाहारयन्ति, एवं यथा मनुष्याणाम् । इतः परं मर्व मनुष्यत्रज्ञेयम् । 'इथि पि वेगया जगयंति पुरिसं पिण' पगं वि' स्त्रियमेके जनयन्ति, पुरुषमपि नपुंसकपि-एके पुरुषमपि जनयन्ति, एके नपुंसकमपि जनयन्ति-ते जीवाः स्त्रीतया पुरुषतया नपुंसकतया च तत्तद्रूपेण समुत्पद्यन्ते, 'ते जीरा डहरा समाणा आदि। इन जीवों की अपने बीज और अवकाश (स्थान) के अनुसार स्त्री पुरुष का कर्मकृन योनि में मैथुन प्रत्ययिक संयोग होने पर उत्पत्ति होती है, अर्थात् जब कोई जीव उत्पन्न होने वाला होता है तो स्त्री और पुरुष का कर्म के उद्य से प्रेरित मैथुन नामक विलक्षण संयोग होता है, उस संयोग के कारण गर्भधारण होना है। जीव उस गर्भ में उत्पन्न होता है । सर्व प्रथम वह माता पिता के स्नेह (रज वीर्य) का उपभोग करता है। उस गर्भ में वह जीव स्त्री, पुरुष या नपुंसक के रूप में कर्म के अनुसार उत्पन्न होता है। इत्यादि सब कथन मनुष्य के समान समझना चाहिए । स्पष्ट होने से तथा विस्तार से बचने के लिए અને અવકાશ (સ્થાન) પ્રમાણે સ્ત્રી અને પુરૂષના કર્મકૃત નિથી મૈથુન સંબંધી સંયોગ થવાથી થાય છે. અર્થાત જ્યારે કે જીવ ઉત્પન્ન થવાના હોય તે સ્ત્રી અને પુરૂષના કમના ઉદયથી પ્રેરિત મૈથુન નામનો વિલક્ષણ સંયોગ થાય છે. તે સંયોગના કારણે ગર્ભ ધારણ થાય છે. જીવ તે ગર્ભમાં ઉત્પન્ન થાય છે. સૌથી પહેલાં તે માતા પિતાના નેહ (રજવાય) ને ઉપભેગ કરે છે. તે ગર્ભમાં તે જ સ્ત્રી, પુરૂષ, અથવા નપુંસકના રૂપથી કર્મ પ્રમાણે ઉત્પન્ન થાય છે. વિગેરે સઘળું કથન મનુષ્ય પ્રમાણે સમજવું. સ્પષ્ટ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy