SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् २९ अमार्गस्था अमार्गविदः, 'णो मग्गस्स गइपरकामण्णू' नो मार्गस्य गतिपरा. क्रमज्ञा इमे चत्वारोऽपि पुरुषाः 'जं एए' यत एते 'पुरिसा' पुरुषा एवं मन्ने' एवं मन्यन्ते-'अम्हे एयं' वयमेतत् 'पउमवरपोडरीयं' पद्मारपुण्डरीकम् 'उन्निक्खि . स्सामो' उन्निक्षेप्स्यामः, एते इत्थं स्वीकुर्वन्ति यद् वयं कमलमस्मात्सरसो निष्कासयिष्यामः किन्तु मुधैवैतेषां श्रमः ‘णो य खलु एयं पउमवरपोंडरीयं एवं उनिक्खेतबं' न च खलु एतत् पद्मवरपुण्डरीकम् एवमुभिक्षेप्तव्यं स्यात् 'जहा गं एए पुरिसा मन्ने' यथा-एते पुरुषा मन्यन्ते, किन्तु-अहमंसि भिक्खू लहे' अहमस्मि भिक्षुः-रूक्षः 'तीरट्टी' तीरार्थी संसारसागरतीरस्य परं पारं गन्तुकामो मिक्षणशीला, रागद्वेषरहितत्वात्-अतिशयेन रूक्ष इव रूक्षः 'जाव मग्गस्स गइपरकमण्णू' यावन्मार्गस्य गतिपराक्रमशः 'अहमेयं' अहमेतत् 'पउमवरपोंडरीयं पनवरपुण्डरीकम् ‘उणिक्खिस्सामि' उनिक्षेपस्यामि-ग्रहीष्यामि त्तिकटु' इति कृत्वा एवं मनसि निश्चित्याऽत्रागतोऽस्मि, 'इइ वुच्चा' इत्युक्तमा ‘से भिक्खू' स भिक्षुः, अज्ञान हैं, मार्गस्थ नहीं हैं, मार्गवेत्ता नहीं हैं, मार्ग की गति और पराक्रम को भी नहीं जानते हैं। क्योंकि सत्पुरुषों द्वारा आचरित मार्ग को विना जाने ही ये इस पुष्करिणी में प्रवेश किये हैं। ये समझते हैं कि हम इस प्रधान कमल को इस पुष्करिणी से निकाल लेंगे, मगर इनका श्रम व्यर्थ है । यह कमल यों नहीं निकाला जाता जैसे ये लोग समझते हैं । मैं संसार सागर से पार पाने का अभिलाषी, रागद्वेष से रहित होने के कारण रूक्ष, यावत् मार्ग की गति और पराक्रम को जानने वाला भिक्षु हूं। मैं इस उत्तम कमल को ग्रहण करूंगा, ऐसा निश्चय करके यहां आया हूँ। इस प्रकार कह कर किसी दिशा और किसी देश से आया हुआ બુદ્ધિશાળી નથી. અજ્ઞાની છે. માર્ગસ્થ નથી. માર્ગવેત્તા નથી. માર્ગની ગતિ અને પરાક્રમ જાણતા નથી; કેમકે સત્પરૂ દ્વારા આચરેલ માર્ગને જાણ્યા વિના જ તેઓ આ પુષ્કરિણીમાં પ્રવેશ્યલા છે. તેઓ સમજે છે કે અમે પ્રધાન કમળને વાવમાથી કહાડી લઈશું. પરંતુ તેઓનો પરિશ્રમ વ્યર્થ થયે છે. આ કમળ એમ બહાર કહાડી શકાતું નથી. કે જેમ એ લેકે માને છે. હું સંસાર સાગરથી પાર પામવાની ઈચ્છા વાળ, રાગદ્વેષ વિનાને હોવાથી રક્ષ યાવત માર્ગની ગતિ અને પરાક્રમને જાણનારે ભિક્ષુ છું. હું આ ઉત્તમ કમલને ગ્રહણ કરીશ. એમ નિશ્ચય કરીને અહિયાં આવ્યો છું. આ પ્રમાણે કહીને કઈ દિશા અને કોઈ દેશથી આવેલ અને વાવના શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy