SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् ३४५ द्वादशक्रियास्थानेषु विद्यमानाः जीवाः कथमपि सर्वदुः चनामन्तम् ‘णो करें तिवा' नो कुर्वन्ति, वर्तमानकालेऽपि द्वादशक्रियास्थानेषु विद्यमानाः ‘गो करिस्ततिवा' नो करिष्यन्ति वा-सर्वदुःखानामित्य नुषञ्जनीयम् । द्वादशक्रियास्थानेषु विद्य. मानस्य मोक्षाद्यसंभवं दर्शयित्वा, त्रयोदशक्रियास्थाने विद्यमानस्य मोक्षादिसंभावनां दर्शयति-'एयंसि चेत्र तेरसमे किरियाठाणे' एतस्मिन्नेव त्रयोदशे क्रियास्थाने 'वट्टमाणा' वर्तमानाः 'जीवा' जीवा: 'सिम्झिसु' असिध्यन्-सिद्धि गताः 'बुझिसु' अबुदयन-बोधं प्राप्तवन्तः 'मुच्चिसु' अमुश्चन् संसारकान्तारम् 'परिणिनाइंसु' परिनिवृत्ता:-मोक्षमधिगतवन्तः 'जाव सव्व दुक्खाणं अंतं करें सुवा' यावत्सर्वदुःखानामन्तमकाए॒ा। अतीतकाले ये-एतस्य त्रयोदशस्थानस्य-आसे. वनाबहवोऽभवन् दुःखान्तकराः 'करंति वा कुन्ति वा, वर्तमानेऽपि बहवो दुःखान्तकरा भवन्ति, भविष्यन्ति च-भविष्यतिकाले सर्वदुःख ऽन्तकाराः बहवः, 'एवं से मिक्खू' एवं स भिक्षुः एवम्-भनेन प्रकारेण द्वादशक्रियास्थानस्य वर्जपिता -भिक्षुः 'आयटी' आत्मार्थी-आत्मनोऽर्थः आत्मार्थ:-मोक्षप्राप्तिलक्षणः स विद्यते यस्य स तथा, 'आयोहए' अत्महितः आत्मनः हितं कल्याणं यस्य स तथा, 'आयगुत्ते' आत्मगुप्तः-आत्मा गुप्तो यस्य स तथा, 'आपनोगे' आत्मयोगःकुशलमनः प्रवृत्तिरूपः स यस्यास्ति स तथा, 'आयपरकमें' आत्मपराक्रमः-आत्मनि इस प्रकार वाहर क्रिया स्थानों में विद्यमान जीवों के लिए सिद्धि आदि की प्राप्ति असंभव है, यह दिखलाकर अब तेरहवें गुग स्थान में विद्यमान जीवों को मोक्ष प्राप्ति आदि संभव दिखलाते हैं-तेरहवे क्रिया स्थान में वर्तमान जीवों ने सिद्धि प्राप्ति की है, केवल ज्ञान प्राप्त किया है संसार कान्तार से मुक्ति प्राप्त की है, परिनिर्वाग प्राप्त किया है यावत् समस्त दुःखों का अन्त किया है । वर्तमान काल में जो इम क्रिया स्थान में वर्तमान हैं और भविष्यत् में वतो, उन्हें सिद्धिमुक्ति प्राप्त होगी। उनके सवस्त दुखों का अन्त होगा। આ રીતે બાર ક્રિયા સ્થાનમાં રહેવાવાળા જેને માટે સિદ્ધિ વગે જેની પ્રાપ્તિ અસંભવ છે. એ બતાવીને હવે ૧૩ તેરમાં ગુરૂસ્થાનમાં રહેલા અને મોક્ષની પ્રાપ્તિનો સંભવ વિગેરે બતાવે છે. ૧૩ તેરમા કિયા સ્થાનમાં રહેવાવાળા જ સિદ્ધિ પ્રાપ્ત કરે છે, કેવળજ્ઞાન પ્રાપ્ત કરે છે. સંસાર રૂપી કાન્તાર-જગલમાંથી મુક્તિ પ્રાપ્ત કરી છે. પરિનિર્વાણ પ્રાપ્ત કરે છે. યાવત્ સઘળા દુઃખને અંત કરેલ છે. વર્તમાન કાળમાં જેઓ આ કિયાસ્થાનમાં રહેલા છે, અને ભવિષ્યમાં આ ક્રિયાસ્થાનમાં રહેશે. તેઓને સિદ્ધિ અને મુક્તિ પ્રાપ્ત થશે. અને તેઓના સઘળા દુઓને અંત થશે. श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy