SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे देशावकाशिक पोषातिथिसंविभागाख्यानि, जानि-पश्चाणुव्रतानि, गुणाः-त्रीणि. मुणब्रतानि-विरमण-मिथ्यात्वान्निवर्तनम्-पत्याख्यान पर्व दिनेषु त्याज्यानां परित्याज्यानां परित्यागः, पोषधोपवास:-पोष-पुष्टिं धर्मस्य वृद्धि धत्ते इति पोषध: चतुर्दश्यष्टम्यामावास्यापूर्णिमादिपर्वदिनेषु अनुष्ठेयो धर्मविशेषः एभिः 'अहापरि. गहिहि यथापरिगृहीतैः- शास्रोक्तप्रकारपरिगृहीतैः यथोक्तोपवासादिभिः 'तबोकम्मेहि' तरः कर्ममि:-अनशनादिनाकरणविशेषः 'अपाणं भावेमाणा' आत्मानं भवन्तः 'विहरंति' विहरन्ति, तथाविधाः श्रापमाः ते णं एयारूवेणे' ते खलु एतद्रूपेण 'विहारेण विहरमाणा' विहारेण विहरन्त:-मोक्षमार्गे रिवान्तः 'बहूई वासाई' बहूनि वर्षाणि 'समगोशासगपरियागं' श्रमणोपासकपर्यायम् 'पाउणंति' पालयन्ति, 'पाउणि ता' पालयित्वा 'आवाहंसि उत्पन्नंसि वा' आवाधायाम्-रोगालङ्के उत्पन्नायां वा 'अणुप्पन्नं सि वा' अनु. त्पन्नायां वा 'बहूई' मताई पचक्खायंति' बहूनि भक्तानि प्रत्याख्यान्ति मत्याख्याय-बहुकालपर्यन्तम् अनशनं कृत्वा 'बहूई भत्ताई अणतणाए छेति' बहूनि भक्तानि-अनशनया छेदयन्ति 'बहूई भताई अणतणाए छेयइत्ता' बहूनि भक्तानि अनशनया छेदयित्वा 'आलोइयपडिक्कता समाहिपत्ता' आलोचितपतिकरते हैं । शीलवतों से अर्थात् सामायिक, देशावकाशिक, पोषध और अतिथि संविभाग व्रत से पांच अणुव्रतों से, तीन गुणवतों से, चार शिक्षाव्रतो से तथा पोषधोपवास से और शास्त्रोक्त विधि के साथ ग्रहण किये हुए अनशन आदि तपश्चरणों से अपनी आत्मा को भावित करते हुए विचरते हैं। वे श्रावक इसप्रकार की प्रवृत्ति करते हुए अर्थात् मोक्षमार्ग में विचरण करते हुए बहुत वर्षों तक श्रमणोपासक पर्याय में रहकर किसी प्रकार का रोग या आतंक उत्पन्न होने पर अथवा उत्पन्न न होने पर भी बहसंख्यक भक्तों (भोजनो) का प्रत्याख्यान करते हैं अर्थात लम्बे समयतक अनशन करते हैं और फिर आलोचना तथा प्रतिक्रमण તથા પિષધપવાસથી અને શાસ્ત્રોક્ત વિધિ સાથે ગ્રહણ કરવામાં આવેલ અનશન વિગેરે તપશ્ચરણથી પિતાના આત્માને ભાવિત કરતા થકા વિચરે છે. તે શ્રાવકે આવા પ્રકારની પ્રવૃત્તિ કરે છે. અર્થાત્ મેક્ષ માર્ગમાં વિચરણ કરતા થકા ઘણા વર્ષો સુધી શ્રમણોપાસક પર્યાયમાં રહીને કોઈ પણ પ્રકારના રોગો અથવા આતંક ઉત્પન થાય ત્યારે અથવા ઉત્પન્ન ન થાય તે પણ અનેક પ્રકારના ભક્તો (આહાર-ભેજન) નું પ્રત્યાખ્યાન કરે છે. અર્થાત લાંબા સમય સુધી અનશન કરે છે. અને તે પછી આલોચના તથા પ્રતિક્રમણ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy