SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् ३१५ आहिज्जइ विरया विरइं पडुच्च बालपंडिए आहिज्जइ तत्थ णं जा सा सवओ अविरई एस ठाणे आरंभट्ठाणे अणारिए जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ णं जा सा सधओ विरई एस ठाणे अणारंभटाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहु, तत्थ णं जा सा सवओ विरयाविरई एस ठाणे आरंभ णो आरंभट्ठाणे एस ठाणे आरिए जाव सबदुक्खप्पहीणमग्गे एगंतसम्म साहु ॥सू०२४॥३९॥ छाया-अथापरस्तृतीयस्य स्थानस्य मिश्रस्य विभङ्ग एव माख्यायते । इह खलु प्राच्यां वा ४ सन्त्येव तो मनुष्या भवन्ति तद्यया-अल्पेच्छा अल्पारम्भाः अल्पपरिग्रहाः धार्मिका धर्मानुगाः यावद् धर्मेण चैव वृत्ति कल्पयन्तो विहरन्ति, सुशीला सुव्रताः सुमन्यानन्दाः साधवः एकस्मात् प्राणातिपातात् प्रतिविरताः यावज्जीवनम्, एकस्माद् अप्रतिविरताः यावद् ये चान्ये तथामकाराः सापद्याः अबोधिकाः कर्मसमारम्भाः परमाणपरितापनकराः क्रियन्ते ततोऽप्येकस्मात् अमतिविरताः। तद्यथानाम श्रमणोपासकाः भवन्ति अभिगतजीवाऽजीवा उपलब्धपुण्यपापाः आस्रवसम्बरवेदनानिराक्रियाऽधिकरणबन्धमोक्षकुशलाः असहाया अपि देवासुरनागसुवर्ण यक्षराक्षसकिन्नर किंपुरुषगरुड गन्धर्वमहोरगादिभिः देवगणैः निर्ग्रन्थात् प्रवचनादनतिक्रमणीयाः अस्मिन्नन्थे प्रवचने निशङ्किताः निष्काक्षिताः निर्विचिकित्साः लब्धाः गृहीतार्थाः पृष्टार्थाः विनिश्चिवार्थाः अभिगतार्थाः अस्थिमज्जापेमानुरागरक्ताः इदमायुष्मन् ! नैन्यं प्रवचनम् अयमर्थ: अयं परमार्थः शेषोऽनर्थः उच्छ्रितस्फाटिकाः असंवृतद्वाराः असंमतान्तःपुरपरगृहप्रवेशाः चतुर्दश्यष्टम्युद्दिष्टपूर्णिमासु प्रतिपूर्ण पौषधं सम्यगनुपालयन्तः श्रमणान् निर्ग्रन्थान् मासुकैषणीयेन अशनपानखाद्यस्वाद्येन वस्त्रपरिग्रहकम्बलपादमोञ्छनेन औषधभैष ज्येन पीठफलकश पासंस्तारकेण प्रतिलाभयन्तः बहुमिः शीलवतगुणविरमणप्रत्याख्यानपोषयोपवासः यथापरिगृहीतैः तपः-कर्मभिः आत्मानं भावयन्तो विहरन्ति । ते खलु एतद्रूपेण विहारेण विहरन्तः बहति वर्षाणि श्रमणोपासकपर्याय पालयन्ति पालयित्वा आवाधायामुत्पन्नायां वा अनुत्पन्नायां वा बहूनि भक्तानि पत्याख्यान्ति, बहूनि भक्तानि प्रत्याख्याय बहूनि भक्तानि अनशनया छेदयन्ति, बहूनि भक्तानि अनशनया छेदयित्वा आलोचितपतिक्रान्ताः समाधिपाप्ताः काल. श्री सूत्रकृतांग सूत्र :४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy