SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ३०० सूत्रकृताङ्गसूत्रे तवसा अप्पागं भावेमाणा विहरंति' तां तां दिशमप्रतिबद्धाः-प्रतिबन्धरहिता शुचीभूताः-भावशुद्धिमतर्लभूताः-अल्पोपधयः - अल्पग्रन्थाः - बाह्याभ्यन्तरपरिग्रहरूपग्रन्थिरहिताः संयमेन-सप्तदशविधेन तपसा- द्वादशविधेन आत्मानं भावयन्तो विहरन्ति, प्रतिबन्धममत्वादिरहिताः आत्मानं संयमतपोभ्यां परिशोध. यन्तो विहरन्ति । तेसिणं भगवंताणं इमा एयारूवा जायामाया वित्ती होत्था' तेषां च भगवता मियमेतद्रूपा यात्रा मात्रा वृत्तिभवेत्, तत्र-यात्रा-संयमयात्रा मात्रातदर्थमेव परिमिताऽऽहारग्रहणमिति तदेवं भवति, 'तं जहा' तद्यथा-'चउत्थे भत्ते' चतुर्थ भक्तम् 'छटे भत्ते' षष्ठं भक्तम् 'अट्ठमै भत्ते' अष्टम भक्तम् ‘दसमे भत्ते' दशमं भक्तम् 'दुवालसमे भत्ते' द्वादर्श भक्तम् 'चउदसमे भत्ते' चतुर्दशं भक्तम्, तेषां महात्मनां संयमपरिपालनाथ-एतादृशी-आजीविका वृत्तिर्भवति, एकदिनस्योपवासः द्विदि. नस्य दिनन्तयस्य-चतुर्दिनस्य-इत्यादिरूपेणाऽऽजीविकां कुर्वन्ति-उक्तजीविकया संयम निर्वाहयन्ति । परिमितं तदपि दिनादिमिर्मध्ये व्यवधाय विलम्बेन भुञ्जन्तीति उपधि वाले, बाह्याभ्यन्तर परिग्रह से रहित होकर एवं सतरह प्रकार के संयम से तथा बारह प्रकार के तप से अपनी आत्मा के भावित करते हुए विचरते हैं। उन भाग्यवान् महापुरुषों की संयम का निर्वाण करने के लिए इस प्रकार की जीविका होती है-कोई एक दिन का उपवास करते हैं, कोई दो दिन का उपवास करते हैं, कोई तेला-तीन दिन का उपवास करते हैं, कोई चौला-चार दिन का उपवास करते हैं, कोई पाच दिन का उपवास करते हैं। कोई छह दिन का उपवास करते हैं । अर्थात् कोई एक-एक दिन छोड़ कर भोजन करते हैं, कोई दो-दो दिन, कोई तीन, तीन, चार-चार, पांच-पांच और छह छह दिन छोड़ कर एक दिन भोजन અલ્પ ઉપધિવાળા બાહ્ય અને આભ્યન્તર પરિગ્રહથીરહિત થઈને અને સત્તર પ્રકારના સંયમથી તધા બાર પ્રકારના તપથી પોતાના આત્માને ભાવિત કરતા થકા વિચરે છે તે ભગવાન મહાપુરૂષના સંયમના નિવાહ માટે આ પ્રમાણેની આજીવિકા હોય છે. કોઈ એક દિવસને ઉપવાસ કરે છે. કોઈ બે દિવસને ઉપવાસ કરે છે. તે કેઈ તેલ-ત્રણ દિવસને ઉપવાસ કરે છે. કેઈ ચેલાચાર દિવસનો ઉપવાસ કરે છે. કઈ પાંચ દિવસને ઉપવાસ કરે છે. કોઈ છ દિવસના ઉપવાસ કરે છે. અર્થાત્ કઈ એક એક દિવસ છોડીને એકાં. તેરો આહાર કરે છે, કેઈ બબ્બે દિવસ છોડીને છઠ-છઠ આહાર કરે છે. કોઈ ત્રણ ત્રણ ચાર-ચાર પાંચ પાંચ અને છ-છ દિવસે છેડીને એક श्री सूत्रकृतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy