SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ समसार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् २८१ विरता-अपरिमुक्ता भवन्ति, 'एवमेव ते इथिकामेहिं' एवमेव ते-पुरुषाऽधमा:सीकामेषु भोग्यविषयेषु 'मुच्छि पा गिद्धा गढिया अझोववन्ना' मूञ्छिता-समासकार, गृद्धा:-अत्यन्तं तद्विषयकेच्छावन्तः, अथिताः-गृद्धि मावमुपगताः, अध्यु. पपन्ना स्तस्मिन्नेव विषये लीनाः 'जाव' यावत् 'वासाई' वर्षाणि 'चउपचमाई छद्दसमाई' चतुः पञ्च षड् दश वा वर्षाणि ततः 'अप्पयरो वा मुज्जयरो वा' अल्पतरं चा भूयस्तरं वा 'कालं' कालम् ‘भोगभोगाई भुंजितु' भोग्यभोगान् भुक्त्वा देरा यतणाई वैरायतनानि हन्यमानजीवसमुदायैः सह वैरभावान् 'पविमुश्त्ता' भविस्य समुत्पाद्य, 'बहूई पाबाई कम्माई संचिणिता' बहूनि पापानि कर्मणि सावयजीव धेन पापकर्माणि संचित्य-एकत्रीकृत्य 'उस्सन्नाई उत्सन्नानि-बहुलार्थबोधको देशीयशब्दः तेन बाहुल्येन संचित्य 'संभारकरेण कम्मणा' सम्भारकतेन कर्मणा, तत्र सम्भारः बहुदलिकसंयोगस्तेन कृतेन सम्पादितेन कर्मणा-अशुभकर्ममारेण युक्ताः सन्तोऽधोगति गच्छन्ति । 'से जहाणामए' तद्यथानाम 'अयोगोलेइ वा' अयोगोलको वा-लोहपिण्डो वा 'सेलगोलेर वा शैलगोलको वा-पर्वतखण्डो वा 'उदगंसि पक्खित्ते समाणे उदके प्रक्षिप्तः सन् 'उदगतलमइवइत्ता' उदकतलमतिः वयै-जलं विभिद्य 'अहे धरणितलपट्ठाणे भवई' अधो धरणितळपतिष्ठानो भवति, इसी प्रकार वे अधम पुरुष स्त्री संबंधी कामभोगों में आसक्त होते हैं, अत्यन्त अभिलाषावान होते हैं, गृद्ध होते हैं और तल्लीन होते हैं। वे यावत् चार, पांच, छह या दश वर्षों तक अथवा इनसे भी कम या अधिक काल तक भोगों को भोग कर वैरायतनों को अर्थात् मारे हुए प्राणियों के साथ वैर बांध कर, विपुल पाप कर्मों का संचय करके, बहुत अधिक पाप एकत्र करके, अशुभ कर्मों के भार से युक्त होकर अधोगति में जाते हैं। जैसे लोहे का गोला या पर्वत खण्ड पानी में छोडा जाय तो वह पानी को भेद कर ठेठ नीचे जल के એજ પ્રમાણે તે અધમ પુરૂષ સ્ત્રી સંબંધી કામોમાં આસક્ત રહે છે. અત્યંત અભિલાષા વાળા હોય છે, ગૃદ્ધ હોય છે, અને તલલીન હોય છે. તેઓ યાવત્ ચાર, પાંચ, છ અથવા દસ વર્ષો પર્યન્ત અથવા તેનાથી પણ ઓછા અથવા વધારે કાળ સુધી ભેગોને ભોગવીને વેરના સ્થાનને અર્થાત્ મારેલા પ્રાણિની સંગ્રહ કરીને ઘણા વધારે પાપ એકઠા કરીને અશુભ કર્મોના ભારથી યુક્ત થઈને અધોગતિમાં જાય છે. જેમ લેખંડને ગોળ અથવા પર્વતને ખંડ પાણીમાં છોડવામાં નાખવામાં આવે તે તે પાણીને ભેદીને ઠેઠ નીચે પાણીના તળીયે પહોંચીને ઉભા રહે છે. सू० ३६ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy