SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका द्वि. अ. अ. २ क्रियास्थाननिरूपणम् २७९ वा जननीजनको 'भायाइ वा' भ्रातेति वा 'भगिणीइ वा' भगिनीति वा सर्वत्र वा शब्दार्थे च शब्दश्व समुच्चयार्थकः, 'भज्जा इवा' भार्येति वा 'पुताइ वा' पुत्रा इति वा - औरसाः कृत्रिमा' वा 'धूपाइ वा सुपहाइ वा' दुहितरो वा स्नुषा वा, तत्र दुहितरः- पुत्रः, स्नुषा-पुत्रवधूः, इति यावत् प्रदर्शितः परिवारः, सम्पति- एतस्य दण्डप्रकारं दर्शयति यदा खलु कूरकर्मा कुप्यति तदा स्वल्पं वा महान्तं वाऽपराधम् अविगणय्य महद्दण्डमेव प्रयच्छति, तदेव दर्शयति- 'तेर्सि पि य णं अन्नयसि अहालहूगंसि अवराहंसि सपमेव गरुपं दंडं णिवते' तेषां च-आभ्यन्तर. काणां मताविभूतीनाम् - अन्यतरस्मिन् लघुकेऽपि अपरधि स्वयमेव स क्रूरकर्मा तान् दण्डं निर्वर्तयति - तेषु दण्डान् योजयति 'सीओदगवियसि उच्छोलिचा भवः' शीतोदकविकटे - उत्क्षेप्ता भवति शिशिरे शीतजलहदादौ निक्षिपति, निदाघे व उते पयसि निक्षिपति 'जहा मित्तदोसवत्तिए जाव' यथा मित्रदोष प्रत्ययिके यावत् मित्रदोषप्रत्ययिकप्रकरणे ये दण्डाः प्रदर्शिता स्तानेव दण्डान् ददातीति, एवं कुत्सिताचारप्रपन्नः सन् 'अहिए' अहितः, यो हि न हितो मातृमभृतीनामपि भार्या औरस या दत्तक आदि पुत्र, पुत्री, पुत्रवधू आदि । जब वह क्रूर पुरुष इनमें से किसी पर कुपित होता है, तब अपराध छोटा है या बड़ा, इस बात की परवाह न करके गुरुतर दंड ही उन्हें देता है । यही बात सूत्रकार कहते हैं उनका छोटासा अपराध होने पर भी उन्हें भारी दंड देता है, जैसे - शीतकाल में उन्हें ठंडे पानी में डाल देता है, इत्यादि उन सब दंड प्रकार का कथन यहां करना चाहिए जो मित्रद्वेष प्रत्ययिक क्रियास्थान में गिनाये हैं । इस प्रकार का आचरण करनेवाला पापी पुरुष अपना भी अहित ડેન સ્ત્રી સગા કે દત્તક પુત્ર, પુત્રી, પૂત્ર વધૂ, વિગેરે જ્યારે તે ક્રૂરપુરૂષ એમના પૈકી કાઇના પર ક્રોધ યુક્ત બને છે, ત્યારે તેના અપરાધ નાના હાય કે મેટા હોય તે તરફ લક્ષ્ય ન કરતાં તેને ભારે શિક્ષા જ કરે છે. હવે એજ વાત સૂત્રકાર બતાવે છે. તેને નાના સરખે અપરાધ થાય ત્યારે પણ તેને ભારે દડ કરે છે, જેમ કે—ઠંડીની મેાસમમાં તેને ઠંડા પાણીમાં નાખે છે. વિગેરે તે સઘળા દડાનું કથન અહિયાં કરવું જોઇએ. કે જે મિત્ર દ્વેષ પ્રત્યયિક ક્રિયાસ્થાનમાં ગણાવવામાં આવેલ છે. આવા પ્રકારનું આચરણ કરવાવાળા પાપી પુરૂષ પેાતાનુ પણ અહિત્ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy