SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २७१ समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् वश्चकबुद्धिः, गृढमायाकरणं निकृतिः, पाणिनां प्रतारणाय देशभाषानेपथ्यविपर्ययकरणं काटम्, कूटम्-कूटनोलनम् कार्षापणतुलापस्थादेः नानाविधकरणम्अवास्तविककरणम्, एतेषां प्रयोगैबहुला:-उक्तकर्मकारकाः 'दुस्सीला' दुःशीला:दुष्टाचाराः 'दुव्यया' दुर्वृताः-दुष्टानि ब्रतानि येषां ते तथा-प्राणातिपातादिका काः 'दुप्पडिवाणदा' दुष्पत्यानन्दा:-दुःखेन प्रसनचेतस:-परपीडया सुरं मन्यमानाः 'असाहू' असाधवः-कुत्सिताचरणाः 'सधाओ पाणाइवायाओ अप. डिविरया जावज्जीवाए' सर्वस्मात् माणातिपातात्-जीवहिंसातः अपतिविस्ता:सर्वदैव जीवहिंसनव्यापाररताः जावज्जीवनम्, 'जाव समाओ परिग्गहाओ अप्पडिविरया जावज्जीवाए' यावज्जीवं यावत् सर्वस्मात् परिग्रहात् अप्रतिविरता जीवनपर्यन्तं परिग्रहं न त्यजन्ति, 'सव्याओ कोहाओ जाव मिच्छादसणसल्लाओ अप्पडिविरया' सर्वस्मात् क्रोधाद् याद् मिथ्यादर्शनशल्पाद् अपतिविरताः, आयुषः समाप्तिपर्यन्तं मियादर्शनं न त्यजन्ति, 'सवाओ पहाणुम्महणवण्णगंध विलेवणसहफरिसरसरूवगंधमल्लालंकाराओ अप्पडिविरया जावज्जीवार' यावज्जीवं सर्वस्मात् स्नानोन्मर्दनवर्णकगन्धविलेपनशब्दस्पर्शरूपरसगन्धमाल्याऽलङ्का. को ठगते हैं, ठगने का ही विचार करते रहते हैं, गढ मायाचार करते हैं, भाषा वेष आदि बदल कर लोगों को धोखा देते हैं, कम-ज्यादा नापने-तौलने के लिए नाप-तोल और तराजू आदि को पलटते रहते हैं । दुष्ट शील वाले होते हैं, दुष्ट वतों वाले, परपीड़ा में आनन्द मानने वाले, असाधु-दुराचारी, जीवन के अन्तिम श्वासतक हिंसा आदि पापों से निवृत्त नहीं होते यावत् जीवन पर्यन्त परिग्रह से निवृत्त नहीं होते, सब प्रकार के क्रोध से यावत् मिथ्यादर्शन शल्य से अर्थात् अठारहों पाप स्थानों से निवृत्त नहीं होते, जीवन पर्यन्त स्नान मर्दन, वर्णक विलेपन, शब्द, स्पर्श, रूप, रस, गंध, माला, अलंकार आदि भोगोप ઠગવાને વિચાર કરતા રહે છે. ગૂઢ માયાચાર કરે છે. ભાષા વેષ વિગેરે અદહીન લોકોને ઠગે છે. એ વતું માપવા તળવા માટે માપ તેલ અને ત્રાજવા વિગેરેને ફેરવતા રહે છે. દુષ્ટ સ્વભાવવાળા હોય છે. દુષ્ટ વતવાળા, બીજાની પીડામાં આનંદ માનવાવાળા અસાધુ-દુરાચારી જીવનના છેલ્લા શ્વાસ સુધી હિંસા વિગેરે પાપથી છૂટતા નથી, બધાજ પ્રકારના ક્રોધથી યાવતુ મિથ્યાદર્શન શલ્યથી અર્થાત અઢારે પાપસ્થાનોથી નિવૃત્ત થતા નથી. જીદગી પર્યત નાન, મર્દન, વણકવિલેપન શબ્દ, સ્પર્શ, રૂપ, રસ ગળ્યું, માળા, અલંકાર વિગેરે ભેગપગના સાધનોનો ત્યાગ કરતા નથી. શકર, રથ, યાન અર્થાત્ જલ, સ્થળ અને આકાશમાં સરખા પણાથી શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy