SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे अशेषकर्मक्षयात्मक निर्वाणस्य साधकम्, निर्माणमार्गम्, सर्वदुःख पहीण मार्ग-सर्वदुःखरहितमार्गम्, एकान्तसम्यकू साधु - अत्यन्तोत्तमम् एवं प्रकारेण 'दोच्चस्स ठाणra धम्मपक्स' द्वितीयस्य स्थानस्य धर्मपक्षस्य 'विभंगे एवमाहिए' विभङ्गो विचारः एवं पूर्वप्रदर्शितक्रमेण आख्यातः कथित इति ।। सू० १८ = ३३ || २६२ मूलम् - अहावरे तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवमाहिज्जइ, जे इमे भवंति आरणिया आवसहिया गामणियंतिया कई रहस्या जाव ते तओ विप्पमुच्चमाणा भुज्जो पलसूयत्ताए तमुत्ताए पच्चायंति, एस ठाणे अणारिए अकेवले जाव असवदुक्खपहीणे मग्गे एगंतमिच्छे असाहू, एम खलु तच्चस्स ठाणस्स मिस्लगस्स विभंगे एवमाहिए ॥ सू० १९ ॥ ३४ ॥ छाया - अथाऽपर स्तृतीयस्य स्थानस्य मिश्रकस्य विभङ्गः एवमाख्यायते ये इमे भवन्ति आरण्यका अवसथिकाः ग्रामान्तिकाः कचिद्राहसिकाः यावत् ते ततो विप्रमुच्यमाना भूयः एलमूकत्वाय तमस्त्वाय प्रत्यायन्ति । एतत्स्थानम् अनार्यम् अकेवलं यावद् सर्वदुःखमहीणमार्गमेकान्त मिथ्या असाधु । एष खलु तृतीयस्य स्थानस्य मिश्रकस्य विभङ्ग एवमाख्यातः । सू० १९= ३४॥ टीका धर्माधर्म पोर्विभङ्गौ निरूपितौ सम्पति-तृतीयं मिश्रकस्थानं प्रद र्शयति- 'अहावरे' इत्यादि, 'अहावरे' अथापर : ' तच्चस्स' तृतीयस्य 'ठाणस्स' स्थानिर्माण (कर्म रहित होते) का मार्ग है, समस्त दुःखों का अन्त करने का मार्ग है, एकान्त सम्यक् है । इस प्रकार दूसरे स्थान अर्थात्, धर्मपक्ष का विचार कहा गया है ॥ १८ ॥ 'अहावरे तच्चरस द्वाणस्स' इत्यादि । टीकार्थ-धर्म पक्ष और अधर्म पक्ष का विचार कहा जाचुका है । अब तीसरे मिश्रपक्ष का अर्थात् धर्माधर्म पक्ष को दिखलाते हैं- तीसरे નિર્માંશુ (કČરહિત થવાના) ના માગ રૂપ છે. સઘળા દુઃખના અંત કરવાના મારૂપ છે. એકાન્ત સમ્યક્ છે. આ રીતે ખીજા સ્થાન અર્થાત્ ધૂમ પક્ષના વિચાર કહેવામાં આવેલ છે. સૂ. ૧૮૫ 'अहावरे तच्चरस ठाणरस' इत्यादि ટીકા—ધર્મ પક્ષ અને અધમ પક્ષનું નિરૂપણ કરવામાં આવી ગયેલ છે. હવે ત્રીજા મિથપક્ષના અર્થાત્ ધર્માધમ પક્ષના વિચાર બતાવવામાં શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy