SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका वि. श्रु. अ.२ क्रियास्थाननिरूपणम् २४७ इओ' स एकतयः कोऽपि पुरुषः 'केणइ आयाणेणं' केनाऽषि आदानेन-कुत्सिताऽनपदानेन 'अदुवा' अथवा 'सुराथालएणं' सुरास्थालकेन-अभीष्टसिद्धयभावेन 'गाहावईण वा' गाथापतीनां वा 'गाहावइपुत्ताण वा' गाथापतिपुत्राणां वा 'कुंडलं वा-मणि वा-मोतियं वा कुण्डलं वा-मणि वा मौक्तिकं वा अलङ्कारादिकम्, 'सयमेव अवहरई' स्वयमेवाऽपहरति, 'अन्नण वि अवहरावेई' अन्येनाऽपि अपहारयतिअन्यद्वारा अपहरणं कारयति 'अवहरंतं वि अन्नं समणुजाणइ' अपहरन्तमपि अन्य समनुजानाति-अनुमोदते 'इइ से महया जाव भवइ' इति स महनिर्याबद्भवतिमहभिः पापैः कर्मभिर्युक्तः स्वाऽपत्ति लोके विस्तारयति । से एगी' स एकतयः कोऽपि पुरुषः 'केणइ आयाणेणं केनाऽपि आदानेन किमपि कारण मासाद्य 'विरुज्झे समाणे' विरुद्धः सन्-विरोधमुपगनः सन् 'अदुवा' अथवा 'खलदाणेणं अदुवा सुराथालएणं' अथवा खलदानेन कुत्सितान प्रदानेन अथवा मुरास्थालकेन-अभिलषितवस्तुनोऽलाभेन साधनामुपरि क्रोधं कुर्वनराधमः कोऽपि जन: तेषां विशुद्धभावानाम्, समणाण वा माहणाण वा' श्रमणानां वा माहनानां वा वक्ष्यमाणवस्तूनि स्वयमेवाहरति । 'छत्तगं वा-दंडगं वा-भंडगं वा-भत्तगं वालर्टि वा-भिसिगं वा-चेलगं वा-चिलिमिलिगं वा-चम्मयं वा छे यणगं दा-चम्मकोसियं वा-सयमेव अवहरइ जाच समणुजाणइ इइ से महया जाव उवक्खाइत्ता भवई' छत्रकं वा-दण्ड कं वा-भाण्डकं वा-अमत्रकं वा-यष्टिकां वा-वृसीम् वाआसनम्, चेलकं वा-प्रच्छादनपटों वा, चर्मकं वा-छेदनकं वा-शस्त्रादि, चर्म कोशिका वा चर्मपुटकम् 'थैलीति' प्रसिद्धम् 'स्वयमेव अपहरति स दुष्पुरुषः स्तेनादि वृत्या 'जाव समणुजाणई' यावत समनुजानाति, स्वयमपहरति अन्येनाऽपि अपहारयति, अपहरन्तमन्यं समनुजानाति-तदनुमोदनां करोति-इत्येव कोई पुरुष खराब अन्न देने से सुरास्थालक से अथवा किसी अभीष्ट वस्तु की प्राप्ति न होने से श्रमणों या ब्राह्मणों पर क्रुद्ध होकर उनके छाते, डंडे, भांड, पात्र, लाठी, आसन, वस्त्र, पर्दा, चर्म, छेदनक (वनस्पति काटने के शस्त्र), चर्म कोशिका या चर्मपुटक (थैली) आदि उप. करणों को स्वयं हर लेता है, दूसरे से हरण करवा लेता है या हरण કઈ પુરૂષ ખરાબ અન્ન આપવાથી, સરાસ્થાલકથી અથવા કેઈ ઈષ્ટ વસ્તુની પ્રાપ્તિ ન થવાથી શ્રમણે અથવા બ્રાહ્મણ પર ક્રોધ કરીને તેઓની छत्रीये. डायो, पासणे, यो, भासन, १७, ५ यामा, छेदन (વનસ્પતિ કાપવાનું શસ્ત્ર વિશેષ) ચર્મકેશિકા અથવા ચર્મ પુટક (થલી) વિગેરે ઉપકરણને ય હરી લે છે, બીજાની પાસે હરણ કરાવી લે છે. અથવા હરણ કરવાવાળાનું અનુમોદન કરે છે, તે કારણે તે મહાન પામ, શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy