SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ % समयार्थबोधिनी टोकी द्वि. श्र. अ.२ कियास्थाननिरूपणम् २४५ अन्यद्वारा 'अगणिकाएणं सरसाइं झामावेई' अग्निकायेन शस्यानि ध्माप. यति-दाहयति ततश्च तेषाम् 'अमणिकाएणं ससाइं झामतं वि अन्नं समणुनाणई' अग्निकायेन शस्यानि धमन्नामप्यन्यं नरान्तरम् सतनुजानाति-अनुमोदते, 'इइ से' इति सः 'महया पावेहि कम्मेहि' महभिः पापैः कर्मभिः 'अताणं' आत्मानम् 'उपक्खाइत्ता भवइ' उपख्यापयिता भवति, पुरुषाणां तेषां शस्यादिकमग्निकायेन स्वयं धमन् अन्यद्वारा मापयन् वा तज्जनितपापेन लिप्तः सन् स्वात्मनः पापिष्ठतया उपख्ययिता-प्रसिद्धिकारको भवति, ‘से एगइओ' स एकतयः कोऽपि पुरुषः 'केणइ आयाणेणं विरुद्धे समाणे' केनाऽपि आदानेन -कारणविशेषेण विरुद्धःक्रुद्धः सन् 'अदुवा' अथवा 'खलदाणेणं' कुत्सितान्नप्रदानेन 'अदुवा' अथवा 'सुराथालएणं वा' सुरास्थालकेन-अभीष्टसिद्धयभावेन वा प्रकुपितः सन् 'गाहावईण वा गाहवइपुत्ताण वा' गाथापतीनां था गाधापतिपुत्राणां वा 'उहाणं वागोणाण-घोडगाणं वा-गहमाण वा' उष्ट्राणां वा-गवां वा-घोटकानां वा-गर्दभाणां वा 'सयमेव' स्वयमेव छुराओं' अङ्गानि-अक्यवान् - हस्तपादादीन् 'कपई' कल्पते-कल्पनमन कर्त्तनम् खण्डशः करोति कुन्तति-इत्यर्थः 'अन्नेग वि' अन्येनाऽपि 'कप्पावेई' कल्पयति-कर्तयतीति 'कप्पंतं वि अन्नं' कल्पमानमपि-कृन्तन्तमपिखण्डशः कुर्वन्तमपि अन्यम् 'समणुजाणई' समनुजानाति-अनुमोदते, 'इइ से' इति सः 'महया जाव भवई' महद्भिः पापैः कर्ममिः युक्तो भवन स्वात्मनोऽपकीति वाकर जलवा देता है और जला देने वाले का अनुमोदन करता है । ऐसा करके वह महान् पाप से लिप्त होकर अपने को पापिष्ठ के रूप में प्रख्यात करता है। कोई पुरुष किसी कारण से विरुद्ध होकर सड़ा-गला अन्न देने से या मद्य स्थालक से था अन्य किसी कारण से कुपित होकर गाथापति के अथवा गाथापति के पुत्रों के, ऊंटों के गायों के, अश्वों के या गधों के हाथ-पैर आदि अंगों को स्वयं काट देता है, किसी दूसरे से कटवा લગાડાવીને બાળી નંખાવે છે. અને બાળવા વાળાનું અનુદન કરે છે. એવું કરીને તે મોટા પાપથી લિપ્ત થઈને પિતાને પાપિ પણાથી પ્રખ્યાત કરે છે. કે પુરૂષ કેઈ કારણથી વિરૂદ્ધ થઈને સડેલું કે બગડી ગયેલું અનાજ આપવાથી અથવા મદ્ય દારૂથી અથવા બીજા કેઈ કારણથી ક્રોધાય માન થઈને ગાથાપતિના અથવા ગાથાપતિના પુત્રના, ઉના, કે ગાના, ઘાડાઓના કે ગધેડાઓના હાથ-પગ વિગેરે અંગોને સ્વયં કાપી નાખે છે. કોઈ श्री सूत्रain सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy