SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् अवपतनीम् अधःपतनकारिणीम् ' उप्पयणिं' उत्पतनीम् - ऊर्ध्वगमनकारिणीम् 'जृंभणि' जूं ंभणीम् 'थंभणिं' स्तंभनीम् 'लेसणिं' श्लेषणीम् 'आमयकरिणि' आमयकरिणीम्, यया हि विद्यया रोगः समुत्पाद्यते, 'विसल्लकरिणि विशल्यकरणीम्- प्राणिनां रोगापहारिणीम् 'पक्कमणि' प्रक्रामणीम् - यया भूतप्रेतादिभिर्वाधा समुपाद्यते । 'अंतद्धाणिं' अन्तर्धानीम् - यया लोकानां चक्षुर्विषयमतिक्रामति, 'आयमिणि' आयमनीम् - यथाऽल्पमपि वस्तु बहुलीक्रियते, 'एवमाइयाओ' एवमादिका भीमादारभ्याऽऽयमनी प्रमुखाः, 'विज्जाओ' विद्या: 'अन्नस्सहे उ" अमस्योदरपूरकस्य हेतोः कारणात् 'पउजेति' प्रयुञ्जते ते विद्यापरिज्ञातारोऽनार्याः 'पाणस्सहेउ' पानस्य हेतो स्ताविद्याः प्रयुञ्जते, 'वत्थस्स हेउ पउजंति' वस्त्रस्य हेतोः प्रयुञ्जते 'लेणरस हेड' पउजंति' लयनस्य गृहस्य हेतोः प्रयुञ्जते, लीयते - स्थीयते - २२५ विद्या (५६) अवपतनी नीचे गिराने वाली विद्या (५७) उत्पतनी - ऊपर उठाने वाली विद्या (५८) जृंभणी - बगासा संबंधी विद्या (५९) स्तम्भनीस्तब्ध कर देने वाली विद्या (६०) इलेषणी विद्या-चिपका देने वाली विद्या (६१) आमयकारिणी-रोग उत्पन्न करदेनेवाली विद्या (६२) निःशल्कारिणी- निश्शल्य निरोग बना देने वाली विद्या (६३) प्रक्रामणी-किसी को भूत-प्रेत आदि की बाधा उत्पन्न करने वाली विद्या (६४) अन्तर्धानी -दृष्टि के अगोचर बना देने वाली विद्या (६५) आपमनी-छोटी वस्तु को बड़ा कर दिखाने वाली विद्या, इत्यादि विद्याओं का अनार्य लोग अन्न के लिए प्रयोग करते हैं, पानी के लिए प्रयोग करते हैं, वस्त्र के लिए प्रयोग करते हैं, लयन - निवास स्थान के लिए प्रयोग करते हैं भलीमधु मगासासमधीविद्या (पट) स्तम्भनी स्तब्ध पुरी हेनारी विद्या (१०) શ્લેશણી વિદ્યા-ચટાડી દેવાવાળી વિદ્યા (૬૧) આમય કારિણી-રોગ ઉત્પન્ન કરવાવાળી વિદ્યા (૬૨) નિઃશલ્પ કરણી-નિઃશલ્ય નિરંગી મનાવવાળી વિદ્યા (૬૩) પ્રક્રામણી-કોઇને ભૂત-પ્રેત વિગેરેની ખાધા ઉત્પન્ન કરવાવાળી વિદ્યા (१४) अ ंतर्धानी - दृष्टिने अगोयर मनावनारी विद्या (१५) आयमनी-नानी વસ્તુને મોટી કરી ખતાવનારી વિદ્યા વિગેરે પ્રકારની વિદ્યાઓને અનાય લાકે અન્ન માટે પ્રયાગ કરે છે. પાણીને માટે પ્રયાગ કરે છે, વસ્ત્ર માટે પ્રત્યેાગ કરે છે, તથા લયન-નિવાસ સ્થાનને માટે પ્રયોગ કરે છે. તેમજ सू० २९ पाडनारी विद्या (५७) उत्पतनी - उपर थडाववावाजी विद्या (५८) श्री सूत्र तांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy