SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १६२ सूत्रकृताङ्गसूत्रे ज्ज' आख्यायते प्रथमसूत्रेण उद्देशविभागौ दण्डसमादानस्य दर्शयित्वा द्वितीयसूत्रेण अर्थपत्यविकदण्डसमादानस्य लक्षणं स्वरूपं चोच्यते- 'पढ' इत्यादि । 'से नहाणामए के रिसे' तथा नाम कश्चित्पुरुतः, 'आहे' वा' ज्ञातिहेतो, 'आमार हेउवा ' आगार' - गृहं वद्धेतोर्वा 'परिवार हे उंबा' परिवार देतोत्र 'मित हेड' वा' मित्रतो व 'नागहेउ' वा' नागहेतो व "भूत हेउ' वा" भूतहेतोर्वा 'जक्खहेड' वा' यक्षहेतोर्वा 'तं दंडं तसथावरे पासियमे। विसिरिति तं दण्डं असस्थावरमाणेषु स्वयमे । निसृजति स्वयमेव प्राणदण्डदानात्मकं पापं करोति । 'अण्णेग त्रिणिसिरावेति' अन्येनाऽपि निप्तर्जयति-परद्वारा प्राणाति पातात्मकं दण्डं कारयति 'अण्णं पि णिसितं समणुनाग अन्यमपि निरजन्तम् - तादृशदण्डं कुन्तिं समनुजानाति अनुमोदते 'एवं खलु तस्स वपत्तियं' एवं खलु तस्य - अनुमोदन कत्तुः पुरुषस्य तव्यत्ययिक आत्मज्ञात्यादि हेतुकम् 'सानज्जति आहिज्न' सावध नाधीयते कृतकारितानुमोदितामिः क्रियामि स्वस्य पुरुषस्य साधनं भवतीति । 'पढ' प्रथमम् 'दंडममादाणे' दण्डसमा दानम् - पापकरणस्थानम् 'अट्ठा दंडरत्तिए' अर्थदण्डपत्यमिति आहि' कथन और मेद प्रदर्शन करके अर्थदंड प्रत्ययिक क्रियास्थान का स्वरूप कहते हैं - कोई पुरुष अपने स्वयं के लिए, ज्ञानिजनो के लिए गृह के लिए, परिवार के लिए, मित्र के लिए, नाग भून या यक्ष के लिए म और स्थावर प्राणियों की स्वयं हिंसा करता है, दूसरे से हिमा करबाता है, और हिंसा करने वालो को अनुमोदना करता है। इस प्रकार किसी प्रयोजन से स्वयं हिंसा करने, कराने और अनुमोदन करने से उस पुरुष को कर्मवन्ध होना है। यह अर्थदण्ड प्रत्ययिक प्रथम विद्यास्थान है । Akk र्थ यह है कि जो अपने लिए या अपने मित्र अथवा परिवार आदि के लिए प्रस-स्थावर जीवों का प्राणानिपात करता है, करवाता ભેદ પ્રદર્શન કરીને અદડ ક્રિયાસ્થાનનુ સ્વરૂપ કહે છે-કેાઈ પુરૂષ પેાતાના भाटे, घर भाटे, परिवार भाटे, मित्रने माटे, नाग, भूत, अथवा यक्ष भाड़े ત્રસ અને સ્થાવર પ્રાણિયાની પાતે હિંસા કરે છે ખીજાથી હિંસા કરાવે છે, તથા હિંસા કરવાવાળાનુ અનુમેદન કરે છે. આ રીતે કાઇ પ્રત્યેાજનથી સ્વય હિંસા કરવા, કરાવવા અને અનુમેાદન કરવાથી તે પુરૂષને ક બંધ થાય છે, આ અદડ પ્રત્યયિક પહેલું ક્રિયાસ્થાન છે. તાપ એ છે કે-જે પેાતાને માટે અથવા પેાતાના પરિવાર વિગેરે માટે ત્રસ થાવર જીવાને શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪ પોતાના મિત્ર અથવા પ્રાણાતિપાત કરે છે,
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy