SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतानो खलु पाइणं वा ४ संतेगइया मणुस्सा भवति, तं जहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता वेगे सुवष्णा वेगे दुवण्णा वेगे सुरूवा वेगे दुरूवा वेगे। तेसिं च णं इमं एयारो दंडसमादाणं संपेहाए तं जहा. गेरइएसु वा तिरिक्खजोणिएसु वा मणुस्सेसु वा देवेसु वा जे जावन्ने तहप्पगारा पाणा विन्नू वेयणं वेयंति । तसि पि य णं इमाइं तेरसकिरियाठाणाई भवंतीति मक्खायं, तं जहा-अट्टा दंडे१ अणटादंडेर हिंसादंडे३ अकम्हादंडे ४ दिट्ठीविपरियासियादंडे५ मोसवत्तिए६ अदिन्नादाणवत्तिए७ अज्झत्थवत्तिए८ माणव. त्तिए९ मित्तदोसवत्तिए१० मायावत्तिए११ लोभवत्तिए१२ इरियावत्तिए१३ ॥सू०१॥ छाया-श्रुतं मया आयुष्मन् ! तेन भगाता एमाख्यातम् इह खलु क्रियास्थानं नाम अध्ययन प्रज्ञतम् , तस्य खल्पयमर्थः । इह खलु सामान्येन द्वे स्थाने एवमाख्यायेते तद्यया-धर्मश्चैव अधर्मश्चैव, उपशान्तश्चैव अनुपशान्तश्चैव । तत्र खलु यः स प्रथमस्य स्थानस्य अधर्मपक्षस्य विभङ्गः, तस्य खल्वयमः प्रज्ञप्तः । इह खलु पाच्यां वा ४ सन्त्येकतये मनुष्या भवन्ति तद्यथा-आर्या एके, अनार्या एके, उच्चगोत्रा एके, नीवगोत्रा एके, कायना एके, हस्ववन्त एके, सुवर्णा एके, दुर्वर्णा एके, सुरूषा एके, दुरूपा एके, तेषां च खलिदमेतद्रूपं दण्डसप्तादानं सम्प्रेक्ष्य तद्यथानरयिकेषु वा तियायोनिकेषु वा मनुष्येषु वा देवेषु वा, ये चान्ये तथापकाराः प्राणाः विद्वांसो वेदनां वेदयन्ति, तेवामपि च खलु इमानि त्रयोदशक्रियास्थानानि भवन्तीत्याख्यातम्, तद्यया-अर्थदण्डः१ अनर्थदण्डः२ हिंसादण्ड ३ अक स्माद्दण्डा४ दृष्टिविपर्यासदण्डः५ मृषापत्ययिकः६ अदचादानरत्ययिका७ अध्यास्मात्ययिकः ८ मानप्रत्ययिकः ९ मित्रदोषपत्ययिक. १० मायाप्रत्ययिकः ११ लोभमत्ययितः १२ ईर्यापथि : १३ ॥१० १॥ श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy