SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् मूलम्-सुयं मे आउसं तेणं भगवया एवमक्खायं । इह खल्लु पोंडरीए णामज्झयणे, तस्स णं अयमट्रे पण्णते-से जहा णामए पुक्खरिणी मिया बहुउदगा बहुसेया बहुपुक्खला लट्ठा पुंडरिकिणी पासाईया दरिसणिज्जा अभिरूवा पडिरूवा, तीसेणं पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपोंडरीया बुइया, अणुपुबुट्रिया ऊसिया रुइला वण्णमंता गंधमंता रसमंता फासमंता पासादीया दरिसणिज्जा अभिरूवा पडिरूवा, तीसे णं पुक्खरिणीए बहुमज्झदेसभाए एगे महं पउमवरपोंडरीए बुइए, अणुपुबुटिए उस्सिए रुइले वन्नमंते गंधमंते रसमंते फासमंते पासादीए जाव पडिरूवे। सव्वावंति च णं तीसे पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपोंडरीया बुइया अणुपुव्वुट्ठिया ऊसिया रुइला जाव पडिरूवा, सव्वावंति च णं तीसे पुक्खरिणीए बहुमज्झदेसभाए एगं महं पउमवरपोंडरीयं बुइयं अणुपुवुट्टिए जाव पडिरूवे॥सू०१॥ छाया-श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम् । इह खलु पुण्डरीकनामाध्ययनम् , तस्य खल्बयमर्थः प्रज्ञप्तः । तद्यथा नाम पुष्करिणी स्यात् बहूदका, बहुसेया, बहुपुष्कला, लब्धार्था, पुण्डरीकिणी, मासादिका, दर्शनीया, अभिरूपा प्रतिरूपा । तस्याः खलु पुष्करिण्या स्तत्र तत्र देशे देशे तस्मिन् तस्मिन् बहूनि पद्मवरपुण्डरीकाणि उक्तानि, आनुपूा उत्थितानि उच्छ्रितानि रुचिराणि वर्णवन्ति गन्धवन्ति रसवन्ति स्पर्शवन्ति प्रासादिकानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि । तस्याः पुष्करिण्या बहुमध्यदेशभागे एकं महत् पद्मवरपुण्डरीकमुक्तम् स्कंध में उन्हीं संसार से छुड़ाने वालों का उदाहरण है। इस संबंध से प्राप्त द्वितीय श्रुतस्कंध के प्रथम अध्ययन का यह प्रथम सूत्र है-'सुयं मे आउसं तेणं' इत्यादि। આકધમાં સંસારથી છોડાવવા વાળા એજ વિષયનું વિવેચન કરવામાં આવેલ છે. એ સંબંધથી પ્રાપ્ત થયેલ બીજા શતકંધના પહેલા અધ્યયનનું AL ५ सूत्र छे. 'सुर्य मे आउसं तेणे' त्यात શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy