SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०२ सूत्रकृताङ्गसूत्रे णाणा पन्ना, णाणाछंदा' इत्येते चत्वारः पुरुषजातीयाः नाना प्रज्ञाः-विविधबुद्धिभिः कुशास्त्रमरूपकाः नानाछन्दाः-विभिन्नाभिपायवन्तः-कुत्सिताभिप्रायेण कुमार्ग: दर्शकाः ‘णाणासीला णाणादिट्ठी' नानाशीला:-नियतिमाश्रित्य कुत्सिताचार प्रवर्तकाः नानादृष्टयः- नानारूपा दृष्टिदर्शनं येषां ते तथा कुत्सितमार्गदर्शकाः 'णाणारुई णाणारंभा णाणा अज्झवसाण संजुत्ता' नानारुचयः-प्राणातिपाताधारम्भकारकाः अधर्म धर्मबुद्धया कुणाः नाना प्रकारकविषय भोगादिषु अभिमायवन्तः, नानारम्भाः नानाऽध्यवसानयुक्ताः । 'पहीणपुव्वसंयोगा आरियं मगं असंपत्ता' पहीणा पूर्वसंयोगाः आर्य मार्गम् आर्याणां तीर्थकराणां मार्गम्। आर्य मोक्षमापकं मार्ग सम्पग्दर्शनज्ञानचारित्रलक्षणमप्राप्ताः। 'इइ ते णो हवाए णो पाराए' इति-अस्माकारणात ते नो अाचे-न इह लोकाय, नवा परलोकाय क्लुप्ता भवन्ति । किन्तुअंतरा कामभोगेसु विसण्णा' अन्तरा-मध्ये कामभोगेषु विषण्णाः सन्तः संसारचक्रपरिभ्रमणननितदुःखभागिनो भवन्तीति सू०१२।। मूलभू-से बेमि पाईणं वा४ संतेगइया मणुस्सा भवंति, तं जहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया वाले हैं, और पृथक् पृथक् दृष्टि वाले हैं। नाना रुचि वाले, प्राणातिपात आदि आरंभ करने वाले, धर्म समझ कर अधर्म करने वाले है। ये मातापिता आदि के पूर्वकालीन संबंध को त्याग चुकने पर भी आर्य भाग अर्थात् तीर्थकरों के मार्ग को प्राप्त नहीं कर पाये हैं, अर्थात् सम्यग्दर्शन, ज्ञान, चारित्र और तप रूप मोक्षमार्ग को प्राप्त नहीं हुए हैं। इस कारण उनका न यह लोक सुधरता है, न परलोक सुधरता है। वे बीच ही में कामभोगों में फंस जाते हैं और संसार चक्र में परिभ्रमण के दुःख के भागी होते हैं ॥१२॥ આચાર વાળા છે, અને અલગ અલગ દષ્ટિવાળા છે. ભિન્ન રૂચિવાળા, પ્રાણા. તિપાત વિગેરે આરંભ કરવાવાળા ધર્મ સમજીને અધર્મ કરવાવાળા છે. આ માતા, પિતા, વિગેરેના પૂર્વકાળના સંબંધનો ત્યાગ કરવા છતાં પણ આર્ય માર્ગ અર્થાત તીર્થકરોના માર્ગને પ્રાપ્ત કરી શકતા નથી. અર્થાત્ સમ્યક જ્ઞાન, સમ્યક્દર્શન, સમ્યચારિત્ર, અને સમ્યકૂતપ રૂપ મેક્ષ માગને પ્રાપ્ત થતા નથી. તે કારણે તેઓને આ લેક સુધરતું નથી તથા પરલેક પણ સુધરતો નથી. તેઓ વચમાં જ કામગોમાં ફસાઈ જાય છે. અને સંસાર ચકમાં પરિભ્રમણના દુઃખને ભેગવવા વાળા થાય છે. ૧૨ા श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy