SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ [६४] - [ शङ्केश्वर-महातीर्थण्डभरतं पालय" इत्यादि वदन्तो देवगणाः कृष्णस्य मूर्ति पुष्पदृष्टिं चक्रुः। ____ अथ जरासन्धस्य पुत्राः कुमुद-सहदेव-प्रमुखाः समागत्य कृष्णं प्रणमन्ति स्म । कृष्णोऽपि तान् समाश्वास्य राजगृहराज्ये स्थापयामास । अथ श्रीकृष्णः श्रीपाश्वनाथस्य प्रकटमहिमानं वीक्ष्य प्रमोदोल्लसन्मानसः स्वस्य शङ्खचिह्न विचिन्त्य तत्र शवेश्वराभिधं पुरं वासयित्वा तन्मध्ये उत्तुङ्गप्रासादे श्रीपाश्वप्रभुं स्थापयित्वा तदग्रतो भक्तिमहां निजां मूर्ति संस्थाप्य तत्पुरं पार्श्वप्रभोः पूजाऽर्थ ददौ । શ્રી હંસરત્ન કવિ વિરચિત, પં. હીરાલાલ હંસરાજ પ્રકાશિત “ श्री शत्रुन्य भाखात्म्य" ग, ५. ५९२-५६७ थी कृत. [३४] इतश्च जरासन्धो यादवान् दुर्जयान ज्ञात्वा क्रोधेन समग्रेऽपि यदुसैन्ये स्वकीयां जराविद्यां मुमोच । तदा तत्कालं यदुकटकं तया जराविद्यया निर्बलं निश्चिन्तसम्पतितभूमितलशस्त्रसमूहं च समभूत् । ततश्चिन्तातुरो केशवो निजपितृव्यनन्दनं श्रीमदरिष्टनेमि समर्थ विज्ञाय तस्याग्रे सर्व सैन्योदन्तं कथयामास । तनिशम्य प्रभुः श्रीमदरिष्टनेमिओतस्नेहेन स्वस्नपनसलिलमाहात्म्यवानपि महापुरुषलक्षणत्वाद् अन्यं कृष्णस्य जरानिराकरणप्रतिकारं कथयितुं लग्नः । " हे भ्रातः! पातालपृथ्वीनायकं धरणनागाधिराजमुद्दिश्य अष्टमतपः कुरु, तद्देवगृहे भाविनत्रयोविंशतितीर्थङ्करस्य श्रीपाश्र्धनाथस्य बिम्ब तत्पाः
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy