SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ -कल्प-स्तोत्रादि-सन्दोह ] -[११] जावय' मेरुपइवो महिमल्लिअओ समुद्दजलतिल्लो। उज्जोअंतो चिट्ठइ नरखित्तं ता जयउ कप्पो ॥७४॥ इति श्रीपार्श्वनाथस्य कल्पसंक्षेपः । [२] श्रीजिनप्रभसूरिविरचितः श्रीशङ्खपुरकल्पः। पुचि किर नवमो पडिवासुदेवो जरासंधो रायगिहाउ(ओ)* नयराउ(ओ) समग्गसिन्नसंभारेण नवमस्स वासुदेवस्स कण्हस्स विग्गहत्थं पच्छिमदिसं चलिउ(ओ)। कण्हो वि समग्गसामग्गीए बारवईउ(ओ) निग्गंतूण संमुहं तस्सागउ(ओ) विसयसीमाए। तत्थ भयवयारिट्टनेमिणा पंचजण्णो संखो पूरिउ(ओ) यत्य संखोपूरिउ(ओ)तत्य संखेसरं नाम नयरं निविट्ठ। तउ(ओ) संखस्स निनाएण खुभिएण जरासंधेण जराभिहाणं कुलदेवजं आराहित्ता विउब्बिया विण्हुणो बले जरा। तए खाससासरो ૪ શ્રીયુત વકીલ કેશવલાલ પ્રેમચંદ મેદી સંપાતિ “શ્રી વિવિધ તીર્થકલ્પ” પ્રથમ ભાગ, પૃ. પર થી ઉતાર્યો. આ કલ્પ, સિંઘી જૈન अंथमालाना 'श्री विविधतीय ४८५ 'भा ५९४ नं० २७ शङ्खपुरपार्श्वकल्पः । ये नामथी छपायेद छे. જ આ કપમાં અહીં તેમજ આગળ ઘણે ઠેકાણે ૩ ની આગળ કૌંસમાં (મો) આપેલ છે, તે શુદ્ધ હોવાથી, સિંધી જૈન ગ્રંથમાળાના પુસ્તક મુજબ આપેલ છે. १ जावइ । २ जयइ । ३ कुलदेवयं ।
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy