________________
पाइयपडिबिंबो सणेहं दंसमाणेणं, कित्तिमं सज्जणेण य । समायं कहियं तेण, इणं य वयणं तया ॥२२॥ देसाडणस्स आएसो, दिण्णो भूवइणा तुहं । जया सुयं तया चित्तं, उच्छुअत्तं महं गओ ॥२३॥ झत्ति देसाडणं काउं, तुह संगे समागओ। अण्णो ण को वि हेऊ य, विज्जए णिद्ध"! संपयं ॥२४॥ देसांडणेण वड्ढेति, लोए अणुहवा णवा । णूअण-जण-संसग्गो, णवीणगामदंसणं ॥२५॥ णव्वं भासं णवं दंगं, णवीणं सक्कइं" णरा। पेच्छंति सययं जेण, देसाडणं सुहप्पयं ॥२६॥ दसणं पगईए य, णिब्भयं हिअयं जओ। बुद्धीए फुरणं होइ, देसाडणं सुहप्पयं ॥२७।। सुणिऊण वयं तस्स, केअवहिअयस्स य। कुमारो हरिसं जाओ, अयाणतो सही-कयं ॥२८॥ वृत्तो तेण तया मित्तो, सुठ्ठ य तुमए कडं । होहिइ तुह संगेण, मह जत्ता सुहावहा ॥२९॥ एगो केण समं वत्तं, कीलं कुज्जा य माणवा। रक्खेज्ज को परीसेहिं, वच्चंतमेगगं णरं ॥३०॥ एगो मग्गे ण गच्छेज्जा, अत्थि णीइ-वयो अओ। उल्लंघिओ ण सो होइ, तुह आगमणेण हु ॥३१।। भोत्तूण किंचि पाहिज्ज, तओ अग्गं य ते गया। अद्धाणम्मि कुमारेण, सज्जणो कहिओ तया ॥३२॥ कुणेज्जा कं वि वत्तं य, पंथो जेण सुहावहो । सुणेत्ता कहणं तस्स, पुच्छेइ सज्जणो इमं ॥३३॥
१४. स्निग्धे वाऽऽदिती (प्रा. व्या. ८।२।१०९) । १५. संस्कृतिम् । १६. दीर्घह्रस्वौ मिथो वृत्तौ (प्रा. व्या. ८।१।४) इति सूत्रेण सही-कयं, सहि-कयं द्वो भवतः।