________________
जिनपूजा का सैद्धान्तिक स्वरूप एवं उसके प्रकार......29 58. कुसुमक्खयधूवेहि, दीवयवासेहिं सुंदरफलेहिं । पूआ घय सलिलेहिं अट्ठविहा तस्स कायव्वा ।
दर्शन शुद्धिप्रकरण, 24 59. आचारोपदेश, गा. 14-27 उद्धृत-जिन पूजा विधि संग्रह, पृ. 63 60. धर्मरत्न करंडक, गा. 49-61 61. अष्टपुष्पी समाख्याता, स्वर्गमोक्षप्रसाधिनी। अशुद्धतरभेदेन, द्विधा तत्वार्थदर्शिभिः ॥
शुद्धागमैर्यथालाभं, प्रत्यग्रैः शुचिभाजनैः ।
स्तोकैर्वा बहुभिर्वापि, पुष्पैर्जात्यादिसम्भवैः ।। अष्टापाय विनिर्मुक्त-तदुत्थगुणभूतये । दीयते देवदेवाय, या सा शुद्धत्युदाह्यता ।
संकीर्णैषा स्वरूपेण, द्रप्याद् भावप्रसक्तितः । पुण्यबन्धनिमित्तत्वाद्, विज्ञेया स्वर्ग साधनी ।
___अष्टक प्रकरण, 3/1-4 62. अन्ने अट्ठवयारं, भणंति अटुंगमेव पणिवायं । सो गुण सुए न दीसइ, न य आइन्नो जिणमयम्मि ।
चैत्यवंदन महाभाष्य, 211 63. आभिः पुण्याभिरद्भिः, परिमल-बहूले, नामुना चंदनेन ।
श्री दृक्येयैरमिभिः शुचि-सदक चयैरूदगमैरेभिरुदद्यैः ।। हृद्यैरेभिर्निवेद्यैर्भख भवनमिमैर्दीपदद्भिः प्रदीपैः । धूपैः प्रयोभिरेभिः पृथुभिरपि फलैरेभिरीशं यजामि ।।
लघु अभिषेक पाठ, ज्ञानपीठ पूजांजलि, पृ. 18-19 64. तत्राष्टकपर्यंत प्रपूजय निरंतरं।
पूजा द्रव्यैर्जगत्सारैष्टभेदै जलादिकैः ॥ तच्चंदन सुगन्ध्यंब्रुस्त्रजो य्याधिहरा: स्फुटम । प्रत्यहं त्वपतेर्भक्त्या, प्रयच्छ रोगहानये ॥
श्रीपाल चरित्र, 1-2 65. सव्विड्डिए सव्वजुत्तिए सव्वबलेणं, सव्वसमुदएणं, सव्वादरेणं, सव्वविभूईए,
सव्वविभूसाए, सव्वसंभमेणं, सव्वपुप्फगंध वासमल्लालंकारेणं सव्वतुडिय सहसण्णिणाएणं।
औपपातिक सूत्र, 52