________________
अष्ट प्रकारी पूजा का बहुपक्षीय अनुशीलन ...171 9. तत्र धूपो जिनस्यवामपाश्वें कार्य इत्यङ्गपूजा।
(क) धर्मसंग्रह स्वोपज्ञवृत्ति, पृ. 24 वामांङ्गो धूपदाहा: स्यादग्रपूजा संमुखी। (ख) पूजा प्रकरण, गा. 10 10. तत्र प्रदीपो जिनस्य दक्षिणपाश्र्वे स्थाप्यः।
___ (क) धर्मसंग्रह स्वोपज्ञ वृत्ति, पृ. 24 अर्हतो दक्षिणे भागे, दीपस्य विनिवेशम्। (ख) पूजा प्रकरण, गा. 11 11. अक्षतैश्चाखण्ड, रौप्यसौवर्णैः शालेयैर्वा जिनपुरतो दर्पण 1 भद्रासन 2 वर्द्धमान
3 श्रीवत्स 4 मत्स्ययुग्म 5 स्वस्तिक 6 कुम्भ 7 नन्द्यावर्त 8 रूपाष्टमंगलानालेखयेत्। अन्यथा वा ज्ञानदर्शन-चारित्राराधननिमित्तं सृष्ट्या
पुंजत्रयेण पट्टादौ विशिष्टाक्षतान् ॥ धर्मसंग्रह स्वोपज्ञवृत्ति, पृ. 24 12. पुष्पाऽऽमिष स्तोत्र-प्रतिपत्तिपूजानां यथोत्तरं प्राधान्यं। (क) ललित विस्तरा पूयं वि पुप्फाऽऽसि थुइ पडिवत्ती भेयओ चउविहांपि।
(ख) वसुदेवहिंडिका, बा. 2 शुचि पुष्पाऽऽमिष स्तोत्रैर्देवमभ्यर्च्य वेश्मनि। (ग) योगशास्त्र, गा. 122 पुष्पामिस थुइ भेया, तिविहा पूया इमा होई।
(घ) चैत्यवंदनकुलक गा. 5 पृ. 97 13. तत्र 'आमिष' शब्देन मासभोज्य वस्तुरूचिर वर्णादिलाभ-संचयलाभ
रूचिररूपादि शब्द नृत्यादि कामगुण-भोजनादयोऽर्थाः यथासम्भवं प्रकृतभावे योग्याः।
ललित विस्तरा, पृ. 45-46 14. नैवेद्यमपि सति सामर्थे कूराधशन 1 शर्करागुडादिपान 2. फलादिखाद्य 3
ताम्बुलादिस्वाद्यान् 4 ढौकयेत्। नैवेद्य पूजा च प्रत्यहमपि सुकरा महाफला च, धान्यस्य च विशिष्य।
धर्मसंग्रह स्वोपज्ञवृत्ति, पृ.2 4 15. फल पूजा से फल मिले, प्रगटे नव निधान ।
चहुं दिश कीरत विस्तरे, पूजन करो सुजान ।। 16. पट्टादौ विशिष्टाक्षतन् पूगादिफलं च ढौकयेत्,. नवीनफलागमे तु पूर्वं जिनस्य पुरत: सर्वथा ढौक्यम्।
(क) धर्मसंग्रह स्वोपज्ञवृत्ति, पृ. 24 प्रधानैश्च फलैः पूजा, विधेया श्रीजिनेशितुः। (ख) पूजा प्रकरण, गा. 14