SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ भाषितमिदं कायेण श्रोत्रेण सम्यक् स्पृष्ट्वा गृहीत्वा यदि वा भाषितमाज्ञावन्मस्तके गृहीत्वा न पुनस्तस्माद् विरमेत् (37-38)। यथा योधो बद्धचिह्नो वर्मारूढः स्थिरायुधः सिंहनादं विमुच्य पलायमानो न शोभते किं त्ववमान्यतां गच्छति, यथा नागो भुजङ्गो महाविषोऽगन्धनकुले जातः स्वविषं मुक्त्वा भूयस्तत् पिबन् लाघवं. याति, यथा च सर्पः कुलोद्भूतो रमणीयमपि भोजनं वान्तं पुनर्भुजन् धिग्धिक्कारस्य भाजनं भवति, अगन्धनास्तु नागा मरणं व्यवस्यन्ति न च वान्तमापिबन्तीति विपरीतमादिशति जिनदासो दशवैकालिकचूर्णी, एवं जिनेन्द्राज्ञया सव्यथमात्मतस्तपसा शल्योद्धरणमेव तथा प्रदीप्ताद् गृहान्निर्गमनं सुखी सुहितं वा भवति, सुखमेव तत् (39-42)।। इन्द्राशनिर्दीप्तो वह्निर्ऋणमरिन तत् कुर्युर्यत् कुर्याद् आस्वाद्यमानसम्बन्धम् ऋद्धिगौरवम् ऋद्धीनां बहुमानः (43)।। शातकर्मेष्टं करणं दुःखकरं दुरन्तं भवति यथा सग्राहं शिशुमारादिगर्भ सरो बुद्धं विकसितोत्पलं वामया स्त्रिया वा कामिनोऽनुयोजितं विषं सामिषं वा नदीस्रोतो मत्स्यप्लवनयोग्यम्ः (44)।। कोशीकृतः कोशे निहित इवासिस्तीक्ष्णो भस्माच्छन्न इव पावकस्तथा लिङ्गवेषपरिच्छन्नः पुमान् कुसाधुरजितात्मा (45)।। कामा मृषामुखिनो व्याजशीलास्तीक्ष्णाः, शातकर्मानुसारिणी तृष्णा चाशातं च, शीघ्रं च तृष्णा कामश्छिनत्ति देहिनं (46)।। सदेवोरगगन्धर्वं सतिर्यक् समानुषं जगत् ताभ्यां शात-तृष्णाभ्यां कृच्छ्रे वृत्तं संभूतं तृष्णापाशनिबन्धनम्, के ते? उच्यते : अक्षोपाञ्जनं व्रणे लेपो यच्च जतुनस्तापनं यच्च ततो युक्तं कार्यकारणमिति (4748)।। आत्मनो जीवस्य खलु तीव्रवह्नः संयमार्थं संयम आहारादिप्रतीकाररूप सर्वज्ञवचनेनाऽऽख्यातः (49)।। हैम वा बन्धनमायसं वाऽपि दुःखकारणमेव, महाय॑स्यापि दण्डस्य निपाते दुःखसंपद् भवेत् (50)।। दिव्ये कर्तर्यासाद्यमाने ब्रह्मणः प्रतिरूपे क्रियमाणे धीमता मुनिना कार्यकारणमभिवार्य निराकृत्य देहधारणं विनीतं प्रायोपगमादिनाऽपनीतम् (51)।। यथा सागरेणावनेर्योगः, आतुरो रोगी पुरुषस्तुरङ्गमारूढः, तृप्तकैर्भोजनम्, एवं निरर्थकमश्रद्धेयं वा देहरक्षणं जानीयात् (52)।। जातं जातं वीर्यं संयमेन सम्यग् योजयेत् पुष्पादिभिर्मुकुलपुष्पफलै रक्षन्निव पुष्पाणामादिकारणं बीजम् (53)।। वैश्रमणीयमध्ययनम्। समाप्तानि ऋषिभाषितानि। उद्धृत-इसिभाषियाई L.D. Series 45 General Editor—Pt. Dalsukh Bhai Malvaniya Dr. Walther Schubring L.D. 1974 462 इसिभासियाई सुत्ताई
SR No.006236
Book TitleRushibhashit Sutra
Original Sutra AuthorN/A
AuthorVinaysagar, Sagarmal Jain, Kalanath Shastri, Dineshchandra Sharma
PublisherPrakrit Bharti Academy
Publication Year2016
Total Pages512
LanguageHindi
ClassificationBook_Devnagari & agam_anykaalin
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy