SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३८८ अमितगतिविरचिता ६।४ नष्टामेकार्णवे १३३२० न सत्यमपि वक्तव्यं ४॥२७ न सो ऽस्ति विष्टपे ५।५२ नाजन्ममृत्यु ३।११ नात्मनः किञ्चन २।६० नात्मनः साध्यते १७१५५ नादरं कुरुते १०८ नाद्यां हित्वा नारक २०१७९ नापौरुषेयता १७७,१७११८ नाभिलक्ष्म्या : ६५९ नामाप्याकणितं १३१६५ नायान्ति प्रार्थिताः २७० नारायणश्चतुर्बाहुः । १३३९० नार्थः परपुराणेषु १६३१६ नाहत्वं यदि १०.७३ नारी हेतुरकीर्तीनां ५।५८ नाशे त्रिशूल १२१४२ नाश्यन्ते दीक्षया १७१६५ नासनं पेशलं १०१६ नास्ति स्वस्वामि १८।११ नास्माकं युज्यते - १६८ निगद्यते गते १६६५ निगद्यति नमन्ति: ३७६ निगद्येति निजां , ९।४३ निजगादापरा ३२६२ निजानि दश १३१४९ निजेन बाहुना १६५० नित्यो निरञ्जनः १०१६४ निदानमिथ्यात्व १९९६ निद्रया अधोक्षजः १३१७३ निद्रया मोहितः १३७१ निधानसदृशं ८।४२ निधाय प्रतिमां १२।४३ निपात्य कामिनी ६७४ निम्नगापर्वत १३३८१ निम्बमुक्त्वा गृहीतं ८६७ निरर्थकं कृतं १५५९ निरस्तमिथ्यात्व १८९७ नेमिषेणगणः प्र.४ निरस्ताशेषरक्तादि १६८९ नैवमालोचयन्तः ३३८० निरस्य भूरिद्रविणं २०१४७ नोपायो विद्यते २१५६ निरीक्ष्य ते १०१८२ न्यगदीदपरा ९७५ निरीक्ष्य नागं १२।८८ निरुत्तरांस्तथा १७११ निर्गता माहनाः १२।५६ पक्षिणा नीयमानस्य ७।४० निर्गत्य वसतेः ६.४७ पञ्चत्वमागच्छत् १९।९४ निर्धातुकेन देवेन १५१४४ पञ्चधाणुव्रतं १९।१२ निर्भिन्नो यः १९।२८ पञ्चधानर्थदण्डस्य १९७९ निर्मलं दधतः २१७६ पञ्चभिर्मुष्टिभिः १८.४१ निर्वाणनगर १८७७ पञ्चमाससमेतानि २०१५ निर्विचारस्य ७५८ पञ्चम्यामुपवासं २०१३ निविवेकस्य विज्ञाय ७।५९ पञ्चवर्षशतोत्थस्य १११४५ निवर्तमानस्य ११५५ पञ्च स्वेषु गृहीतेषु १४/४० निवसन्ति हृषीकाणि १९८७ पञ्चाक्षविषयासक्तः १३१५८ निवारिताक्षप्रसरः ८८६ पञ्चाशत्तस्य निवार्यमाणेन मया १८४८९ पतिव्रतायसे ९।२९ निशम्य तेषां ८।९४,१५।९१ पत्युरागममवेत्य ४।८४ निशम्य विषमाकन्दं ७।४९ पत्यो प्रव्रजिते १०१२ निशम्येति वचस्तस्य: ५।६९ पदातिं क्लिष्टमक्लिष्टं निशम्यति वचः १८.५१ पनसालिङ्गने १४।६३ निशातकामेषु ११४८२ पन्थानः श्वभ्रकूपस्य १९५६ निषेविता शर्मकरी २०१४५ पयो ददाना ७१८२ निहत्य रामस्त्रिशिरः १५।९५ परकीयमिमं १५।८३ निहत्य वालि परकीयं परं १६२१ निःपीडिताशेष ८८१ परच्छिद्रनिविष्टानां ५।५४ निःशङ्का मदना ६।३१।। परप्रेष्यकराः ४।२ निःसन्धियॊजिता. १६५२ परमां वृद्धिमायाता ५।५५ नीचः कलेवरं ४।७५ परस्परविरुद्धानि १८२ नीचा एकभवस्य - २४४ परस्परं महायुद्धे १६७४ नीचाचारः सर्वदा २०१४४ परस्त्रीलोलुपः ४७० नूनं मां वेश्यया ५।३७ परं गतौ मरिष्यावः १६१४० नूनं विष्णुरयं ३७५ परः पाराशरः १५।५१ नृत्यदर्शनमात्रेण ११०२९ परापहारभीतेन ११२६९ नृपं मन्त्री ततः ७६ परिगृह्य व्रतं १९।१५ नेन्द्रियाणां जयः । १७१६९ परिणीता ततः १४॥७६ ८८ १५.९७ गर
SR No.006233
Book TitleDharm Pariksha
Original Sutra AuthorAmitgati Acharya
Author
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1978
Total Pages430
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy