SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ૧. પ્રથમ અરિહંત પદ પૂજન (યંત્રમાં અષ્ટપ્રકારી પૂજા માંડલામાં પેંડો, શેરડી, અક્ષત) (રાગ સ્નાતસ્યા) (नमोऽर्हत्...) विश्वान - स्थिति शालिनः समुदयाः संयुक्त - सन्मानसा, नानारूप - विचित्र - चित्र - चरिताः, सन्त्रासितान्तर्द्विषः । सर्वाध्व-प्रतिभासनैक-कुशलाः, सर्व नंताः सर्वदा, श्रीमत्तीर्थकरा भवन्तु भविनां व्यामोह-विच्छित्तये ।। ॐ नमो भगवद्भ्यः सुरासुरनर पूजितेभ्यः त्रिलोकनायकेभ्यः अष्टादशदोषरहितेभ्यः द्वादशगुणयुक्तेभ्यः ॐ ह्रीं सप्रातिहार्यातिशयशालिभ्यः श्री अर्हद्भ्यः स्वाहा ।। नमो अरिहंताणं ।। અક્ષર પૂજન (યંત્રમાં કુસુમાંજલી, માંડલામાં એક એક કુલ સાત પૈડા) જેના દ્વારા સાત સાત સાગરોપમનાં પાપ નાશ પામે છે. જેના ઉપર વિદ્યાદેવીઓનો વાસ છે. તથા દેવાતાઓનું સાન્નિધ્ય છે. તેવા એક એક અક્ષરનું પુણ્ય પૂજન मन्त्रं सौख्यप्रदानं, नरभवसफलं, सर्वमन्त्राधिमन्त्रम्, पापस्योन्मूलमन्त्रं, गणधररचितं, श्रीसमाधिप्रदानम् ! विश्वे ख्यातं गुणज्ञं, प्रदलितदुरितं, कल्पवृक्षोपमानम्, वन्दे वन्दे सुमन्त्रं, सकलगुणनिधि, श्रेष्ठमन्त्रस्य मन्त्रम् ।। १ ।।
SR No.006223
Book TitlePoojan Vidhi Samput 08 Namaskar Mahamntra Mahapoojan Vidhi Uvasaggaharam Mahapoojan Vidhi Santikaram Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages60
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy