________________
ॐ ह्रीँ जयन्त्यै स्वाहा ।
ॐ ह्रीं मोहायै स्वाहा ।
ॐ ह्रीं अपराजितायै स्वाहा ।
१५
ॐ ह्रीँ बंधायै स्वाहा |
१७ ॐ ह्रीँ केतवे स्वाहा ।
९
११
१३
प्रार्थना : जिनेन्द्र भक्त्या, जिनभक्तिभाजां येषां च पूजा बलि पुष्प धूपान् । ग्रहागता ये, प्रतिकुलभावं, ते सानुकूला वरदा भवन्तु ।। ૭. વલય સાતમું - દશ દિક્પાલ પૂજન
યંત્રમાં તે તે ગંધ દ્રવ્ય તથા તે તે ફુલ માંડલામાં તે તે વર્ણના લાડુ તથા ફળ ॐ ह्रीँ इन्द्राय संवोषट् स्वाहा । २ ॐ ह्रीं अग्नये संवोषट् स्वाहा । ४ ॐ ह्रीँ नैऋत्याय संवोषट् स्वाहा ।
ॐ ह्रीँ यमाय संवोषट् स्वाहा ।
६ ॐ ह्रीं वायव्ये संवोषट् स्वाहा ।
१
३
५
७
९
ॐ ह्रीं वरुणाय संवोषट् स्वाहा ।
ॐ ह्रीं कुबेराय ॐ ह्रीँ ब्रह्मणे
१० ॐ ह्रीं ह्रः फट् बृहस्पतये स्वाहा । १२ ॐ ह्रीं ह्रः फट् शुक्रायै स्वाहा ।
१४ ॐ ह्रीं ह्रः फट् शनैश्वरायै स्वाहा ।
१६ ॐ ह्रीं ह्रः फट् राहवै स्वाहा ।
संवोषट् स्वाहा । संवोषट् स्वाहा ।
८ ॐ ह्रीं इशानाय संवोषट् स्वाहा ।
१० ॐ ह्रीं नागाय संवोषट् स्वाहा ।
३८