________________
30
सन्निधान- ॐ ह्रीँ श्री धरणेन्द्र-पद्मावति- वैरोट्यादि मुख्य-देवादि-सहित श्री पार्श्वनाथ भगवन् ! चिंतामणी
पार्श्वनाथ पूजन-विधि-महोत्सवे मम सन्निहितो भव भव.. वषट् । नमः श्री पार्श्वनाथाय स्वाहा ।। सन्निरोध - ॐ ह्रीं श्री धरणेन्द्र-पद्मावति- वैरोट्यादि मुख्य-देवादि-सहित श्री पार्श्वनाथ भगवन् ! चिंतामणी
पार्श्वनाथपूजन-विधि-महोत्सवे पूजां यावद् अत्रैव स्थातव्यम् । नमः श्री पार्श्वनाथाय स्वाहा ।। अवगुंठन - ॐ ह्रीं श्री धरणेन्द्र-पद्मावति- वैरोट्यादि मुख्य-देवादि-सहित श्री पार्श्वनाथ भगवन् ! चिंतामणी
पार्श्वनाथ पूजन-विधि-महोत्सवे परेषाम् अदृश्यो भव भव फट् । नमः श्री पार्श्वनाथाय स्वाहा || अंजलि - ॐ ही श्री धरणेन्द्र-पद्मावति- वैरोट्यादि मुख्य-देवादि-सहित श्री पार्श्वनाथ भगवन् ! चिंतामणी
पार्श्वनाथ पूजन-विधि-महोत्सवे पूजा-बलिं गृहाण गृहाण स्वाहा | नमः श्री पार्श्वनाथाय स्वाहा ।। બે હાથ જોડીને નીચે પ્રમાણે સંકલ્પ કરી પૂજન શરૂ કરવું. સંકલ્પ ઃ ૐ નમોડર્હત્ પરમેશ્વરાય, ચતુર્મુખાય, પરમેષ્ઠિને, દિફકુમારી પરિપૂજિતાય કૈલોક્ય. મહિતાય, રૈલોક્ય લલામ ભૂતાય, દિવ્ય શરીરાય, દેવાધિદેવાય, અસ્મિન્ જંબુદ્વિપે ભરતક્ષેત્રે, क्षिार्धभरत, मध्य ,.......हेशे, ......नगरे, .......स्थले श्री संघहे ........ रिनालये श्री यिन्तामयी पार्श्वनाथ स्वाभि भंs, ..............निश्रायां, श्री संघ / श्रेष्ठीवर्यश्री......... કારિત, શ્રી ચિન્તામણી પાર્શ્વનાથ મહાપૂજન મહોત્સવ, કર્તઃ કારયિતુઃ શ્રી સંઘસ્ય ચ, तुष्टि,पुष्टि ऋद्धि, वृद्धि ल्याएi, ३ ३ स्वाहा ।