________________
૧૪ નામ : શ્રી શેરિસા કલિફંડ નવખંડા અજાહરા પાર્શ્વનાથ પૂજન ગામ : શેરીસા ધોલકા ધોઘા
અજાહરાતીર્થ. नमोऽर्हत्० ॐ रोग जल जलण विसहर..., सुपवित्र तीर्थ नीरेण..., जिनबिम्बोपरि निपतत्, ॐ ह्रीं श्रीं परमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय धरणेन्द्र-पद्मावती-परिपूजिताय श्रीमते शेरिसा पार्श्वजिनेन्द्राय, श्रीमते कलिकुंड पार्श्वजिनेन्द्राय, श्रीमते नवखंडा पार्श्वजिनेन्द्राय, श्रीमते अजाहरा पार्श्वजिनेन्द्राय जलं, चंदनं, पुष्पं, धूपं, दीपं, अक्षतं, नैवेद्यं, फलं यजामहे स्वाहा ।
૧૫ નામ : શ્રી દોકડીયા ચોરવાડી નવપલ્લવ બરજા પાર્શ્વનાથ પૂજન ગામ : પ્રભાસ પાટણ ચોરવાડી માંગરોલ
બરાબંદર नमोऽर्हत्० ॐ रोग जल जलण विसहर..., सुपवित्र तीर्थ नीरेण..., जिनबिम्बोपरि निपतत्, ॐ ह्रीं श्रीपरमपुरुषाय परमेश्वराय जन्मजरामृत्युनिवारणाय धरणेन्द्र-पद्मावती-परिपूजिताय श्रीमते दोकडीया
. पार्श्वजिनेन्द्राय, श्रीमते चोरवाडी पार्श्वजिनेन्द्राय, श्रीमते नवपल्लव पार्श्वजिनेन्द्राय, श्रीमते बरेजा पार्श्वजिनेन्द्राय जलं, चंदन, पुष्पं, धूपं, दीपं, अक्षतं, नैवेद्यं, फलं यजामहे स्वाहा ।
१७