SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [५], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ८६-९५] रांग पत्र चूर्णिः २ अध्य० उद्देशः प्रत वृत्यक ।। ७९॥ || मत्तं जाणाति मातण्णो अपणो जस्स वा दायब उभयस्स वा 'अद्धमपणस्स.' एतं साधारणे काले जाव जहि काल मत्ता, अहवा. पत्थु वर\ आसज्ज मत्ता भवति, विसं जाणति सित्तष्णो, मिक्खायरियाकुसलो, जेसु वा खेनेसु पडिमाए कप्पेण वा हिंडिजति दूरं वा पविसज्जति ण दूर, एवमादी खितं जाणति खिनष्णो, खणण्णो णाम नियावारत्ता ण रुचति वीमति कहेति वाजेण अणेसणा भवति, अण्णेण वा कोउएण आगमणेण वा वाउला, विणयण्णो णाम देवतगुरुसमीवे वा जहा तहा परगिहंण पविसइ, भणियं च-'दवदवस ण चरेज्जा, ण य अतिभूमि गच्छेज्जा, ण दीणो णा गवितो; ण इंदियाणि आलोएज्जा, ण गुज्झथाणाई आभर-|| णादीणि य चिरं निरिक्खए, ण मिहुकहासु उवधारणं देज्जा', एवमादि विणवणे, आतपरउभयसमए जो मुणइ स समयष्णो, असणादोसा, पुच्छिओ, को एत्थ दोसो, सुई उत्तरं देहिति, किं च 'समणुण्णा परिसंकी' अविय परिसगं गिहीण वारेता || गिण्हंति असढभावा सुविसुदं एसियं समणा, भावण्णे ति देतस्स पियमप्पिय भावं जागइ भावष्णो, अहवा अभोज्जे गमणातिया 'परिग्गहं अमामीणे ति परिग्गहो णाम अतिरित संजमोधकरणातो जे भंडयं, भणितं च-जं जुज्जति उगारे उबगरणं | तंसि होति उबगरण' इह तु आहाराधिकारे वट्टमाणे जत्तिय अणेसणिज्जं किंचि दब्वं तं संजमस्स उपघातोत्तिकाउं जिणेहिं पडिकुटुं भवतित्ति, एसणिज्जपि अतिमचाए ण पित्तव्यं, मत्ताजुत्तपि ण एतं मम गुरुमाईणं ण एतं, 'कालेऽणुहाए' सति य| उहाणकम्मबलवीरियपुरिसगारपरकमे, आह-जति उहाणवलाण एगट्ठा तं तेण बलग्रहणा उढाणग्रहणा य पुणरु एसणिज्जंति, भण्णति-अचिवरीयकारणा ण पुणरुतं, तत्थ नाणं इई करणं, कालो बलं खि अग्विवरीयं आयरियन्वं तेण ण पुणरु, 'अपडिपणो' णाम अहं एगो उवभुजेहामि अण्णेवि एतं गुरुमादी भोकरवंति पाइंति वा, एयाए परिष्णाए मिण्डइ, ण आयवडियाए, ९५] दीप अनुक्रम ॥७९ ।। [83]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy