SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [५५ ६१] दीप अनुक्रम [५६ ६२] श्रीआचारांग सूत्रचूर्णि ॥ ३८ ॥ “ आचार” - अंगसूत्र - १ (निर्युक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [७], निर्युक्ति: [१६४-१७१], [वृत्ति अनुसार सूत्रांक ५५-६१] वा उद्देसो भण्णति, णव द्वारा उहेब, सुचाणुगमे सुत्तमुच्चारयन्नं 'पभू य एगस्स दुगुंणाए पति समत्यो जो एयेति जो एते जहुधिडे काए सरहद्द सो एस भवति, कस्स १-एयतीति एओ, भणियं च "एयती वैयति चलति फंइति" अहवा एगस्स वाउकायस्स कहं एगो १, सेसा चक्खुसा अयमचक्रम्बुसो तेण एगो अहवा एगो देसपञ्चकखोवरगहणे पभू, सद्दहणाए य भवति दुगुंछगाए, दुगुणा णाम संजमणा अकरणा बजणा विउणा निपचित्ति वा एगट्ठा, कई एवं दुपरिहरं परिहरति १, केण वा आलंबणेण १, भण्णति- 'आतंकदंसी अहियंति णच्चा' तेहिं सारीरमाणसेहिं दुकखेहिं अप्पाणं अंकेति आतंको, बाही वा आतंको, वक्खमाणं वा अधणं फुर्सति आतंका, छज्जीवकायसमारंभेण अधिकयसमारंभेग वा जं दुकूखं आतंकसण्णिवं उपज्जा तं परसह आतंकदंसी, तत्थ दबायँके इदमुदाहरणं - जिवसतुराया सावओ, धम्मधोसथेरे पज्जुवासमाणो वेट्ठीभूतं सेहं पासति, अभिकखणं अभिकलणं पडिओतिज्जमाणं पुणरवि तदेवावराधं करेमाणं, तस्म हियडाए से उच्छाहणत्थं च आयरियं अणुष्णवित्ता स्वारविज्जलोहीए खारो सज्जावितो जहिं पखितमिते पुरिसो अडिसेसो भवती, आयरियस्स पुथ्वं कहिया, रायपुरिसेहिं आयरिया वाहिता मणंति को मम सहाओ गच्छिना १, सज्झायवाउला सेससि सेहो णीतो, तत्थ आयरिया रण्यो धम्मं कहेंति, पुष्पसलागएहि य रायपुरिसेहिं दो मतया पुरिसा आणीता, एगो गित्थनेत्रत्थो एगो पासंडिणेवत्थो, गुरूहिं पुच्छियं एतेहिं को अवराहो कतो ?, राया मणइ एस गिद्दी मम आणालोवं करेइ, एस लिंगी तु मिलचितो जह भणिए जाए अध्याणं ण बेति मारिचा मम उषणीता, ते दोऽवि खारावंके पक्खिता गोदोहमितेणं कालेणं अडिसंकलिया सेसा, सो य राया सरोपित सेहं निज्झायंतो आयरियं मणइ अस्थि तुज्झवि कोइ छतो चरणालसो जा णं तं जीवंतगमेव आतंके छुभामिति, आपरिया मांति मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र [०१], अंग सूत्र - [०१] "आचार" जिनदासगणि विहिता चूर्णि: [47] वायुकायः ७ उद्देशः ॥ ३८ ॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy