SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [१७५१७९] + गाथा: दीप अनुक्रम [५०९५४० ] “आचार” - अंगसूत्र-१ (निर्युक्ति:+चूर्णि:) श्रुतस्कंध [२.], चुडा [३], अध्ययन [ - ], उद्देशक [-], निर्युक्ति: [३२७-३४१], [वृत्ति अनुसार सूत्रांक १७५-१७९] श्रीआचा संग सूत्रचूर्णिः ॥ ३७८ ॥ चिडिज वा जाव पताविज वा, तिनि रागादि तिदोसा, धंमिए अह एगो सामिउग्गहो, णो पणीयं आहारिअ, पणियं णि, रुवपि णातिबहु, संनिसिजत्ति भोदेवरिता उ विविधो भंगो विभङ्गः चित्तविभ्रम इत्यर्थः, धम्माओ भङ्गः पतनमित्यर्थः, अह | णिदेणं विभूसाए हत्थेण पादधोवणादी वत्थाणि च सुकिल्लादि वंदियमुलादीणि मनसः इष्टानि मनोज्ञानि, मणं हरतीति मणोहरणाई, नो इत्थीपसुपंडगसंसत्ताई पो इत्थीणं कहूं कहिचा, इत्थिपरिबुडे इत्थियाणं कहेति, परिग्गहे पंचसु विसएसन रागदो गच्छति, गजोक्तोऽर्थः पुनः श्लोकैरेव समनुगयते, तद्व्यक्तिर्व्यवसायार्थ, पुनरुक्तोऽनुगृहाति, रियासु नित्यं समितो सताज पेक्ष्य मुंजुते पाणभोयणं, आयाणणिकखेवे दुर्गुछति अपमञ्जितादि सत्त, सम्यक् आहितो समाहितो, संजमए- निरंभए अप्रशस्तं मणवड, हस्स समानस्य असचं भवति, कोहलोभभयानि च त्यजेत् छहए इत्यर्थः सह दोहरातेण, दीहरायं जावजीवं, समीक्ष्य, एताए भावणाए मुसं वज्जए। समये च उम्महे जाइतच्चए घडति, समं पराइयं जंतिकाय अणुष्णाया, ताणि मतिमां जिसम्म जाणितु, अहियचा व परिभुंजे पाणमोयणं, साईमियाणं उग्गहं च अहिए, आहारे भुने वित्तसिता जो स्त्री न पेहए, संघविजति ण संवसेज, तंमि संमं बुद्धे, सुमचि आमंत्रणं, खुड्डा इत्थिगा, तासिं कहा खुट्टाए कहा न कुर्यात्, धर्मानुपेक्षी संत्रसेज्ज, एवं बंभचेरं दुबिहाए संघणाए, अहया सद्धए बंभयेरं जे सद्दरूय० आगमे आगंते तेषु विपयातेषु वा, धीरो पयपदोसा, द्वेषं तं न करेति पंडिते, स दंते इंडियनोइन्द्रियैः स विरतः स चाचिणः, अकिंचणो अपरिग्रहः, सुसंवृत्तः पंचर्हि संचरेहिं णवं ण कुजा विधुणे पुराणं कर्म, आर्यगुप्तः स्थित इत्यर्थः अहवा जो धर्मो उक्तः, वृत्तो भणितो इत्यर्थः, अहवा अज धर्मः योन स्थितः अविरतः समभवति स च पुण जातिमरणं उवेति संसार इत्यर्थः । इति भावनाऽध्ययनं परिसमाप्तम् ॥ मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि: [382] विमुक्तयध्ययनं ||३७८ ।।
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy