SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [७], उद्देशक [-,नियुक्ति: [३२६], [वृत्ति-अनुसार सूत्रांक १७४ भीआचा- रांग सूत्रपण ॥३७३|| प्रत वृत्यक [१७४० कपति, थेराणं किंपि कप्पेञ्ज, कारणजाए कुजावि, भाषितव्यं विभूसापडियाएवि, निम्गमो सो चेच, गवाणं वत्थाणं रयहरणादि- भावनाबदा आलावगा, अविया मतिलाणि विभूसापडिया धरेति, वरं अन्नाणि लमंतो। इति सप्तमं सत्तिकगं समाप्तम् ।। संबंधो-केण सो आयारो? केवतितो? भगवता, आचारवस्थितेन वा भावणा भावेयच्या, इमा वा इत्तियातुला, भावणात्ति भावयति तमिति भावयति वा अनया भावनया, अज्झासो भावणति वा एगटुं, णिक्खेवो चउबिहो, दवे गाहा, दवं गंधM गाहा (३३०) गंधंगेहिं वत्थे माविजंति, तिला य पुष्फमालादीहिं, आदिग्गहणा कविल्लुगादी भाविअंति सीतभावं चणकट्ठ-16 काणं, सियवल्ली एगा वालाणं, मियाणं घोडगाण य, आदिग्गहणा आगदीहिं भाविति, भावे दुविहा-पसत्था य अपसत्था य,। अपसत्था पाणवहमुसाबाया (३३१) पाणवहा पढमं घिणाति पच्छा णि« ईहेति, वीरल्लसउणं वा, मुसाबाते वाणियगाणं च,। | अहवा दसणाणचरित्ते गाहा (३३२) जहा य भावेयव्या तासिं लक्रवर्ण वोच्छामि सुलक्षणतः आत्मीयदसणं भावणा, अप्प| सत्था धीयारवच्छल्लगाणं तम्भचा ओचिट्ठभायणाणि गिव्हंति, अप्पगं बलं दावेंति, नाणेवि अप्पसत्था-दंभकाराद्धितिं कृत्वा, नीतिलाघवमासुरैः। नातिसक्ष्ममुलूकादि, तापिआकरणायशः ॥११॥ चरिचेवि जहा वृक्षमूलिकायां एवमादि, ताहे तवे पंचग्गिताबणादी, वेस्गे सते कवलंतस्स कुब्जंमि पुरे लिख्यते, तं पासिता वेरम्गं भावेति, एसा अपसत्था, इमा पसत्था दसणे 'तित्थ-IN गराणं' गाहा (३३३) जहा भगवं जोयणणीहारिणा सद्देण धम्मं कहेति, सव्येसि सभासाए परिणमति, जहा 'एकरसमंतरिक्षात०' कस्सऽष्णस्स!, एवं पययणे दुवालसंग गंभीरं, सव्यतो रुई, प्रवचनं वेत्ति प्रावचनः, सव्वो दसपुव्वी चउदपुग्नी-पभू ! | घडाए घडसहस्सं, अनिसाचारादी, इड्डी विउव्वणादी जहा 'इत्थी असी पडागा' एतेसिं अप्पसस्थाणं अतिकमणं दूरस्थाणं ||1||३७३॥ दीप अनुक्रम [५०८ मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार जिनदासगणि विहिता चूर्णि: | तृतीया चूलिका- “भावना” आरब्धा: [377]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy