SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [१२० १२६] दीप अनुक्रम ४५४ ४६०] श्रीआचा रांग सूत्रचूर्णिः ॥३५८|| “ आचार” - अंगसूत्र - १ (निर्युक्ति:+चूर्णि:) श्रुतस्कंध [२], चूडा [१], अध्ययन [३], उद्देशक [२] निर्युक्तिः [३१२...], [वृत्ति अनुसार सूत्रांक १२०-१२६] ढँति, जिणकपिओ उप्फेस करेति, उप्फेसो नाम कुडियंडी सीसकरणं वा अभियंतर अमितकर्माणः, ते मणिता सयमेव उभासि, सहसा वा छुभिज्जा, णो सुमणो, कई ? –मरामि चेव, अहवा अहो मरियन्बर्ग, दुम्मणो हा मरियव्वं, कह च उत्तरियध्वं १, उचावए तो जणवहंते उरस्स बल्ली वा विद्वावति, राउले वा छुमति, णियाणं करेति, बहपरिणतो मरंतो, हत्थेण हत्थादीणि संघट्टेति मा आउकाय विराहणा होहिति, दुब्बलभावो दुब्बलियं, ताहेति उपहितीरे ताव अच्छति जाब दगं स गलितं, उदउलससणिद्वाणं कालकओ विसेसो, आमज्जेज कहंचिगा दोसा, जं बल्लेण परिणामिते आम जेज, परे गिहत्था अण्णउत्थिया वा, परिगविय चुंफें करेंतो जाति, धम्मं वा कहतो, संजम आयविराहणा, तेणपहे वा घेप्पेज्जा, जंघासंतारिमे कंठं, वप्पाती पृथ्वभणिता, अहवा वप्पो बडो बलयागारो, गंभीरोदयं वा तलागं, केदारो वा, मट्ठा अपाणिता दरीपव्त्रयकुरा भूमीए वा, जिणकल्पितो पाडिपहिग्रहस्थं जाइतु उत्तरत्ति, थेरा रुक्खादीणिवि, जावसाणि वा मासजवसो वा, जहा गोधूमाण वामुसो, सगडरह० सचकं सविसयराया, परचकं अनराया, सेणा सराइगा, विरूवरूवा अणे गप्पगारा, हस्त्यश्वरथमनुष्यैश्व, चारउति या काउं आगसेजा, कट्टि सुमणो, एते णाविताओ वादेणं दंडियं पड़प्पाएमि, उच्चावदं घातवहाए सावे देति, गामाणु पाडिपहिया पृच्छेज्जा केवइए से गामे नगरे वा, केवतिपत्ति केवडे केलिया आसा हस्थी, ते चारिया अण्गो वा कोइ पुच्छेज्ज, ण पुच्छे, न कयरे वा, णो वागरेज्जा, एवं खलु तस्स भिक्खुस्स वा २ सामग्गितं । इति इरियाद्वितीयोदेशकः समाप्तः ॥ संबंधो रियाधिगारे, इहापि रिया एव, अंतरा बप्पाणि ते चेव, कूडागारं रहसंटितं, पासाता सोलसहिष्णू मगिहा, भूमीगिहा भूमीघरा, रुक्खगिहं जालीसंहनं, पण्ययगि दरी लेणं वा, रुक्खं वा चेइयकटं वाणमंतरच्छादियगं, पेठं वावि भेवं, धूभेवि मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि: प्रथम चूलिकायाः तृतीय-अध्ययनं "ईर्या”, तृतीय-उद्देशक: आरब्धः [362] ईर्याध्ययनं ॥ ३५८ ॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy