SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [७२ ८६] दीप अनुक्रम ४०६ ४२०] श्रीआचा संग सूत्रनृणिः ॥३५१॥ “आचार” - अंगसूत्र-१ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [२], चूडा [१], अध्ययन [२], उद्देशक [२] निर्युक्ति: [ ३०४...], [वृत्ति अनुसार सूत्रांक ७२-८६] मारंभेणं महता आरंभ समारंभेणं अणे गप्पगारेहिं च आरंभेहि संजयङ्काए छायत्ति लिप्पति संधारगा उथरंगा कुणंति दुवारं करेंति पीवंति बादो अ, सीतोदगपडे अभितरता सष्णिक्खिता, अगणिकार्य वा उजालेति, पाउया वा जे एतेसु उवागच्छंति, इतराइतरेहिं पृथ्वभणितं दुपक्वं कम्मं सेवंति अपसंस्थासु, जहा रागो दोना य, पुनं पावं, इहलोइयं पारलोइयं च अहवा संपराइयं ईरियावहिये एसा महासावआ, अप्पमाबजाए अप्पणी सयङ्काए चेएति, इतराइतरेहिं इद अप्पयत्याणि वञ्जिता सत्येहिं पाहुडे हिं निव्वाणस्स सास्स वा एगपक्वं कम्मं सेवति, एगपक्वं ईरियावहियं एसा अप्यसावजा एवं खलु तस्स भिक्खुस्स वा० सामग्गियं ॥ इति शय्याध्ययनस्य द्वितीयोदेशकः समाप्तः ॥ • संबंध अागे विवाफासुगाणं गहणं, बसही सेया णो सुलभा, फासुए च उपस्सए आहारो सुहं सोहिज्जति, से बही दुक्खं, अच्चस्थं अण्णावेण कतउंछे असगिज्जे जहा एमणिज्जे सदो पुच्छति, उज्जगं साहुः, कम्मत्य साहणे अत्यंति भति पढमस्सता गत्थि अप्पणी ठाणाइउ, पडिस्स करेड, एवं नो सुलभे फासुए उक्रेण य सुद्धं इमं पाहुडेहिंति कारणेहिं काणि वा ताणि च १, मंगलमादीणि, ते कुडाण भूमीते वा लेवणं, संचारगा उपडगो, दुबारा खुडगा महलगा करेंति, पिणं चेडस्स वा पिंडवातं मम गिरह दोसा पुच्छंति वा, किमत्थं इव साहू तं इच्छति ? उज्जू भणति, अह आह आयरियाणवकम्मणभूमी छिट्टागं | काउस्सम्गा भायणाणि वा जत्थ पुच्छति निसीहिया, एवं एतेसिं पमवो, चरिया जत्थ साहुगो चंक्रमणियं करेंति, आयरिओ ठाणं काउस्सग्गादी निसीहिया, जन्थ उवमति सेआ सयंति, संथारओ इकडादी, विंडवातो आयरिओ, को एवं अक्खाति ? संति भिक्खुणो एज्जगा नियागपडिवण्णा चरिचपडवण्णा अमातियो, वियाहिया व्याख्याता एवं भणितुं साहुणो गता, पच्छा ते मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [०१], अंग सूत्र- [०१] "आचार" जिनदासगणि विहिता चूर्णिः प्रथम चूलिकायाः द्वितीय अध्ययनं “शयैषणा”, तृतीय-उद्देशक: आरब्धः [355] शय्याध्य यनं उ० ३ ।। ३५१॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy