SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [1-9] दीप अनुक्रम [३३५३४३] श्रीआचारांग सूत्रचूर्णिः ॥३३०॥ “आचार” - अंगसूत्र - १ (निर्युक्ति:+चूर्णि :) श्रुतस्कंध [२], चूडा [१], अध्ययन [१] उद्देशक [१], निर्युक्ति: [ २८५-२९७], [वृत्ति अनुसार सूत्रांक १-९] देति सयमेव, अणुप्पदाणं दवावणं, तत्थवि अहिकरणादी देसा, अस्मिन् पडियाए-अस्मिन् साधुं एवं प्रतिज्ञाय प्रतीत्य वा, समानः धर्मः साधम्मिकः समुद्दिश्य समस्तं उद्दिश्य समुद्दिश्य समारंभ, अविसोधिकोडी सन्वेसिं पति ण कप्पड़, पुरिसंतरकार्ड अण्णस्स दिनं, णीहढं वहिता णिप्फेडितं, केहिं णीणितं ? अत्तट्ठितं णो कोइ गिण्हइत्ति अम्ह जेण भवतु, अण्णेण वा अप्पणण, मिस्सिय अकासुरणं, अपरिभुक्तं णाम अत्तिसे अच्छति, आसेवितं आ भोतुं ईसि संचितं एतं सव्वंपिन कप्प, एतेसिं अपडिपकतो पडिसिद्धं चैव, बहवे पासंडिया, संघ गणं कुलं गच्छं वा एवं एगं साहम्मिणि बहवे साइम्मिणीओ, पगुणियत्ति प्रागण्य, समणगहणेण आजीवरचवड परिवायतावस साहूणं पंचन्हं, एसा बिसोहिकोडी, छहूं यावंतियं, बहवे समणा पुरिसंतरकडाई कप्पेति, णितिओ पिंडो चिसि भिक्खा, अम्गपिंडो अम्गभिक्खा, जो उ भत्तड्डो अभतो, अद्धभत्तट्ठो तस्सद्धं उबभातो, एतेसिं गिण्हणे कंतियदोसा, अनेसिं दिनमाणे उम्माणं, अह दोहवि देति ता अप्यणो सिं उमाणं पच्छा धर्म रंधेति, अह बहुतरं तो छक्कायवहो, तम्हा सपक्खपरपक्खोमाणाई बजेजा, एतं खलु एवं परिहरता पिंडेसणागुणेहिं उत्तरगुणसमग्गता भवति, समग्गभावो सामग्गियं, मूलओ सम्मगता पाणसं सत्तगादि परिहरता, अगुणसमग्गता अपरिहरणेण, गुणसमग्गता उत्तरगुणाणं, तंसामध्या चरिचसामग्गी, चारित्रसामय्या अव्यावाहा एसणा सामग्री भवति सव्त्रद्वेर्हिति सव्वाहिं समितीहिं जहा पिंडेमणासमितीए तहा सेवारिया भासी जाव विमोचीए वा सुसमितीओ संभवंति चैव, आत्महितो या समितो, सहितो नाणादीहिं, सया विकाले आमरणंता जतेति बेमि । इति प्रथमा पिंडेसणा समत्ता ॥ इदाणिं सो चैव पिंटो कालखि तेहिं मग्मिजड़, कोई अमीर उपवास करेत्ता भोवणं करे, अट्ठमिग्रहणेण सेना दिवसावि ॥ ३३० ॥ मुनि दीपरत्नसागरेण संकलिता प्रथम चूलिकायाः प्रथम-अध्ययनं “ पिण्डैषणा”, द्वितीय-त्रुतियाँ उद्देशक आरब्धौ आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि: पिंडेपणाध्ययनं [334]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy