SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [२२६ गाथा १-२३] दीप अनुक्रम [२६५ २८७] "आचार" - अंगसूत्र - १ (निर्युक्तिः + चूर्णिः) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [१], निर्युक्ति: [ २७५-२८४], [वृत्ति अनुसार सूत्रांक २२६ / गाथा: १-२३] श्रीआचारांग सूत्र चूर्णि: ॥ ३००॥ ते खासु तेहिं णिद्वेहिं पच्छा ते दिवस वा तस वा आरुड्डा समाना कार्य विहिंसिंस, जे वा अजितेंदिया ते गंधे अघात तरुणनातं मंत्रमुच्छिता भगवंतं भिक्खायरियाए हिंडतं गामाणुगामं दइज्जत अणुगच्छंता अणुलोमं जायंति देहि अम्हवि एवं गंधजुति, सिणी अच्छमाणे पडिलोमा उवसग्गे करेंति, देहि वा, किंवा पिच्छसित्ति, एवं पडिमाडियंपि उबलगति, एवं | स्थियाओवि तस्स भगवतो गायं प्रस्वेदमलेहिं विरहितं गिलाससुगंधं व मुहं दमणंति-कहिं तुझे बस उवेद १ पुच्छंति जुती, ण से, सो एवं विहरमाणो संवच्छरं साहियं मासं सो हि भगवं तं वत्थं संयच्छरमेगं, अहाभावेण स्थितवान्, ण तु रिकमतो साहियं मासेणं साहियं मासं, जंण रिक्कासि तं तस्स खं तेण वत्थेण रिकं ण आसि, अहवा ण णिकासितवान् तं वत्थं सरीराओ, अहवा गिर इति पडिसेहे वत्थ तं न कासि, त्थभावो वत्थता, देसी भालाए वा सुतभणिती वत्थता सव्यतित्थगराणं वा तेन अश्रेण वा साहिज्जद, भगवता तु तं पय्यमितेण भावाओ सि, तहात्रि सुत्रष्णवालुगानदीपूरे अवहिते कंटए लग्गं द पुणोवि बुच बोसिरामि, इमं च अबलोइयं किमिति ?, वुच्चति चिस्वरियता, सहसा व लज्जता, थंडिले चुतं णवित्ति, विष्ण केणति दिई सो पेक्खिता दिव्वं, एवं चरिता अचेलए, ततो यागी, अचेलया णाम अवस्थता, तप्पभि नं योज स्थमणगारो, चरियाधिगारो अणुयत्तड, अदु पोरिसिं निरियभित्ति (४६) अद्भुति सुनमणितीने अह इति वृतं भवति, पुरिमा जिएफणा पौरुसी, यदुक्तं भवति - सरीरयमाणा पोरिसी, पुणतो तिरियं पुण मिति, मण्णित्ता दिड्डी, को अत्थो ?, पुरतो संकुडा अंतो वित्थडा सा तिरियमित्तिठिता बति, सगइद्धिसंहिता बा, जतिवि ओहिणा वा पासति तहावि सीमाणं उद्देसतो तहा करेति जेण निरंभत्ति दिट्टिणय णिच कालमेव ओबीओगो अन्थि, चक्मासन अंतसो झायति पस्सति अनेण चक्खु, मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि: [304] सवखता ॥ ३००॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy