SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [२१८ २२२] दीप अनुक्रम [२३१ २३५] श्रीआचा संग सूत्र चूर्णिः ॥ २८३ ॥ “ आचार” - अंगसूत्र - १ (निर्युक्ति:+चूर्णि :) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [६], नियुक्ति: [ २७५...], [वृत्ति अनुसार सूत्रांक २१८-२२२] अप्पकालिये ठाणसिजणि सीहियं करेति तं स सञ्चवादी, तमिति इंगिणिमरणं, सच्चं णडलियं, तित्थगरोवरसाए तं सचं, जहोबसअड्डाणतो, अडवा सच्चो संजमो, तं जावजीचे अणुपालित्ता अंतेण सचमरणेण मरंतो सच सचकरो जहारो विपत्तिष्णे अंत नेता सचं कर्त भवति, ओए तिष्णे छिनकहे ओयो पाम एगो रागदोसरहितो, तरमाणे तिष्णे पब्वजं, एगवत्थओसितिं जिणकपपणं इंगिणिमरणं च चरमाणे तिष्येण तस्स पुणरावची भवति, छिनक कहा संसयकरणं, कहं कहा भवति ?, किमहं एतं मणक्खाणं णित्थरेखण णित्थरेज ?, जीवादि० पयत्थेसु छिन्नक, कई १, 'तमेव सथं निस्संकं' आइट्ठो अणातीते आतीतं णाम गहितं, तत्थ जीवादिनाणादीण वा पंचाण आतीतो अणातीतो, जहारोविय भारवाही पुर्वपि इंगिणिमरणेति, अतीता अत्था वा सावजाओ सत्यासणसणघणधभाउ आरंभाउ अतीता, अतिकममाणो अतिकंने, अहवा अतीतं संमाणियं असमत्ता तस्स नाणादी पंच अत्था कियवओयणा दत्तफला, समाणिजमाणा समत्ता, अस्सि विस्संभणयाए अस्मिन्निति अरिंस जहा जहा लद्धिड्डे इंगिणीमरणं, विहीए विस्सं अणेगविदं विस्संभावित्ता विस्संभणियाए, कहं हैं, अब सरीरं अन्नो अहं अने संबंधिबंधवा, अथवा 'भज सेवाए' एवं भजिता, यदुक्तं भवति सेवित्ता, अहरा विस्सं भविता जीवाओ सरीरं संधीसु भवति, देसी भासाओ वीसं पिहं, विचा णो भेउरं कार्य वेचा णाम विला, भिदुरधम्मं भेउरं, दुडाणेहिं दुस्सेजाहिं दुनिस्सीहिताहिं मिजंति, अहवा आर्यके से बहाए होति संकप्पे से बहाए मरणंते से बहाए एतेहिं पगारेहिं भिदुरधम्मं भेउरं, कायो सरीरं, संविहुणिय विरूवरूवेर्हि परीसहोवसग्गेहिं संमतं विरुणियं विसि विविदं वा रूपं जेर्ति ते इमे विरूवरुवा, अणुलोमा पढिलोमा य परीसोसम्म य भणिया, अस्मिन् विस्संभणयाए विस्सं अगप्पगारं विस्सं भवित्ता, तंजहा- अण्णं सरीरं अण्णोऽहं, मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि: [287] सत्यसत्य वादित्वादि ॥ २८३॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy