SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [६], नियुक्ति: [२७५...], [वृत्ति-अनुसार सूत्रांक २१८-२२२] प्रत वृत्यंक [२१८२२२ श्रीआचा- अस्सातेवं !, गणु कलमसालिओदणो कुम्मामाहिंगुदद्दराजीरगलवणसंजुना या सत्तुयपिंडी सअट्ठाए मदित्ता अहवा तस्स जति रांग बत्र| स्थाने कथाह णाम पञ्जनं आहारं तस्स परिफ़सियस्स किंचिदवि अस्सातणिजं भवति, पढिजह य-आढायमाणे, आढाणाम || त्यागादि चूणिः आयरो, तत्थ आहारे मुच्छितो गिरो, अमणुण्णे वा अणादायमाणे, सीतकरादी भोयणे कराणए वा, तं दुग्गंधं विरसं वा, णो ॥२८ वामातो हणुयातो दाहिणं हणयं साहरेजा अणाढायमाणो, दाहिणाओ वा हणुयाओ वाम हणुयं साहरेआ, एवं रागेणं दोसेणं वा|FA इतरेतरं हणुयं साहरति, तेण ते रामदोसा ग कायचा इति लाबवित आगमेमाणे, कतरं लापवितं !, आहारलापवियं जाव सम| भिजाणित्ता, एतेसु अट्ठसुवि उद्देसएसु एस आलावओ सम्बत्थ भाणियब्यो-ण मे अस्थि कोयिणाहमवि कस्सति, अहवा) | बेहाणसमरणउद्देसगातो आरम्भ एस आलावो वत्तव्यो, ण मम अस्थि कोयि०, जस्स णं भिक्खुस्स एवं भवति जस्स जतो || PAIजेसि वा इह तु एगसाडए वा अधिकतो एवं भवतीति, गिलाणमिव खलु अहं इमंसि समते, कतरेण गिलश्रेण ?, रोगेण, इहरह IN पुण एचिरकालिओ, ओसण अपअत्तभोयणेण य, कुपाउरणो अपाउरणो वा, सुहीसु य णिचुकडयासणेण य, एगजाममाइ, अगि लाणोवि गिलाणो भवति, तम्स य एवं गिलायतो भवति-गिलाणमिव य बलु अहं इमंमि समते, च पूरणे, खलु विस-|| Mसणे, प केवलं गिलाणतातिसयाए तवेणं वा झुसितसरीरो गिलाति, इहं तु गेलण्मेण चेव गिलायइ, इमंमि से भवति इमंमि पच्छिमकालसमए भिक्खायरियसन्नाभमिमादिस आवसएस इमं तवोसोसियं सरीरगं अणुपुब्वेण परिहित्तए, तत्थ अणुपुब्बी | जहमणितकालोवमग्गोवकमो, कुत्सितं अणुकंपणिशं वा सरीरं सरीरंग, परि समंता गामाणुगाम भिक्खायरियातिसु आवस्सएसु सम्वो वहिसए परिवदित्तए, से अणुपृथ्वीए आहार संबदित्ता, रोगस्य संलेहणाविही णिज्जुत्तीए-चत्तारि विचित्ताई० जस्स |DD/॥२८॥ दीप अनुक्रम [२३१२३५] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [284]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy