SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [५], नियुक्ति: [२७५...], [वृत्ति-अनुसार सूत्रांक २१६-२१७] वैयावश्य प्रत वृत्यक २१६२१७]] श्रीआचा तेण अपडिकम्मेण वाहिणा अबलो, किं करेतु ?, भण्णाति-वसही वसही, अन्नतरं, मिहंतरंति मिहामो अन्नं गिहं गिहतर, तेण रांग सूत्र- | आमपि अबलत्ताए गिहतर ण मिक्वायरियाए गमणा, सो एवं अचलताण मिक्खा, नेरिय अभिगच्छंति, तं च केह गाहावई परि-IN वृणिः किलामियसरीरं दटुं. तस्स अणुकंपापरिणतो जत्थ इमं सुन सेवा सेयतरं, तस्सवि परो भणितं-तं दुक्खं अकहतस्स परो ||२७७|| Mणाम सावओ वा सण्णी अहाभद्दओ वा मिच्छादिट्टी वा अणुकंपाए परिणतो असणं वा पाणं वा खाइमं या साइमं चा आहटु आणिचा आसन्नाओ दूरओ वा, आहटु दलएजा, अण्णहा उपवई, से पुवामेव आलोरबा से इति सो गिलाणो जिण| कपिलो ४, आलोएज्जत्ति णाम आउसंतो! गाहावई ?-आउमो गिहपती णो बल मे कप्पए णो पडिसेहे, खलु विसेसणे, किं विसेसेति !, ण केवल गिहिणा, साहुणावि अण्णेण आहितं णकप्पति, एवंविहे हि पडिमाभिग्गहविसेसे कप्पति वदति, अभिमुहं हितं | अभिहडं, असणे पाणे खाइमे साइमे भोलए वा पात्तए बा, भोयर्ण भोतु, अण्णवरेण वा तहप्पगारेण वा अभिहडं जीबोवरोहि-|| |निकाउंण मम कप्पति, एवं अनं भवे, तेण पगारेण तहपगारं आहाकम्मादि उम्गमदोससुई ण कप्पति-पद्दति, एवं उप्पा यणाए गहणेमणाए वा अविसुद्धं, अहवा जीवा समारंभ समुहिस्स, कीपपामिर्च, तत्थवि तहेब अफासुर्य अणेसणिजं लाभे संने णो पडिगहिजा, गिलाणाधिगारो अणुयति, गिलाणोचितं अभिग्गहणं गणु चट्टति, तंजहा-जस्स णं भिक्खुस्स एवं पकप्पे Mजस्स जो वा जेसि, मिक्ख पुब्वभणियो, एवमवधारणे, साहु आदीओ कप्पो पकप्पो-सामायारी माता, कतरे सो ?, परिहार विसुद्धीओ अहालंदितो बा, अहं च खलु पडियन्नो अपडिण्णतेहिं च समुच्चये, स्खलु पूरणे, पडिपन्नो णाम पडिण्णवितो, जहा वयं वेयावचं करेमो उड्डावणणिसियावणभत्तपाणाति, अपडिण्णतेहि-ण ते मते पडिण्णाना जहा तुझे मम करिअब उट्ठावणादि दीप अनुक्रम [२२९२३०] ॥२७७॥ मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [281]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy