SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [१], नियुक्ति: [२५३-२७५], [वृत्ति-अनुसार सूत्रांक १९७-२०१] श्रीआचारांग सूत्र चूर्णिः प्रत ||२४८॥ वृत्यक [१९७२०१] | आहारोबहिसेज्जाओ विविहिं तिण्णि, जं भणित-णिचं आसेविज्जंति, भत्ते वा पञ्चक्खाते पाणगस्स आहारेण असणखाइमसाइDD मेत्ति सेसो तिविहो आहारो भवति, तस्स तियस्स मुको, अन्भुज्जतमरणं पुण अन्भुवगतो पढमं चेव सलेहं करेति, दवसलेहणाए। | भावेण य, इहरहा विराहेति, तत्थु एको दबसंलिहितो ण पुण भावेणं, आयरिए उवद्वितो विसज्जेहित्ति, मते, पच्छा आयरिएण पडिचोईओ-संलिहाहि ताव, सो कुवितो अंगुलि भंजेउं दरिसेति, पुलि(एत्तिपहिं किं संलिहितो ण वित्ति ?, गुरुणा भण्णतिअतो चेव ण संलिहितो ते भावी जेण कुप्पसि, पच्छा एत्य तिक्खसीतला आणा वुचति, जहा तेण वेज्जेणं रणो, एको विचंडको | राया, किरियं करेंतोवि अप्पणिज्जेहिं वेज्जेहिं नो पिल्लियाए मुचद, आगंतुओ विज्जो आगंतुं भणइ-अहं एतं पउणावेमि ते, जति पुण एमेकं गुलियाणिवातं सहसि, ण वा ममं महत्तमित्तं मारवेसि, अन्भुवगते अजिताणि, तिब्बवेयणडो भणति-मारेह २ | एतं वेज, फुट्ठाणि मे अच्छीणि, एवं सा तिक्खा आणा सीयला भूता, जेण पुर्व चेव बुता मुहुत्तमझे मते भगंतेवि ण मारि ज्जह, मुहुर्ततरेण पल्हाणाणि, गट्ठा पेल्लिता, पूजितो वेज्जो, एवं चेव तम्हाऽऽयरिया तिक्खं आणं पउंजंति, तुमं पडिचोयणं ग | सहेसि, तंबोलपत्तसरिसो अण्णेवि विणासेहिसि, मने पञ्चक्खाते समाणे मावाओ असिलीढो रुसमाणो, तेसु कारणेमु दमोवि । असंलिहितो एवं चेव वुच्चति, इच्चेतस्स विवेगो कीरति, अन्नगणातो आगतो ण पडिबज्जिज्जइ अतो विवेगो, अह सगणे व तो से ण ताव पञ्चक्खिज्जइ अतो विवेगो, घट्टणत्ति एवं घट्टितमट्टितो कज्जति, एवं आतीयेति तक्खणाए पुज्जति, जइ पुण एवं घट्टि जंतो वा आउद्दति अकरगाए अब्भुतुति पच्छित्तं पडिवज्जति तहा से पसाओ कीरति, अतो तिक्खा आणा सीतलीभवती, णिप्फा- इया य सीसा० गाहा ।। सुत्तत्थतदुभयेसु णिफातिता, सउणिसि जहा से दियापोते अंडाओ आरम्भ जाव सर्य पविष्णो ताव दीप अनुक्रम [२१०२१४ ॥२४८॥ मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[०१] "आचार" जिनदासगणि विहिता चूर्णि: [252]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy