SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [४], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८८-१९३] ॥२२९॥ प्रत वृत्यक [१८८१९३] श्रीआचा | कहिजमाणे वा अणाढायमाणा अच्छंति, अहवा आलत्ते वाहिते तुसिणीए हुंकारे, एवं फरुसितं समादियंति, ण मुंचति एगी, रांग सूत्र- वसित्ता बंभचेरंसि वसित्ता जं भणितं पालिचा, बंभचरणं चरितं, अतिदुबलेण भन्छिता संता केइ कातरा आणं तं णोत्ति वृणिः | मण्णमाणा आणा सुत्तादेसो, तंजहा-एवं गंतव्वं एवमादि, ते तं तित्थगराणं, णो देसपडिसेहो, म सम्वमेवं अवमण्णति, | सातागारवबहुला सरीरबाउसियन करेंति, ण य दुक्खं मिक्खायरियं हिंडंति, रसगारवाओ उग्गमादि णो सोहेंति, पञ्चतिते वादं |च वदंति पुट्ठा अपुट्ठा य-ण एवं तित्वगरेहि भणियं-आहाकम्मलक्खणं, समणं वाऽऽदा कम्मति काउं संजममेव उवक्खडेति । FOआहाकम्म, अहवा एताणि ताव बलवंति, जहा वुत्तं-'कुजा भिक्खु गिलाणस्स, अगिलाए समाहीए' अण्णोवि जो जेण | विणा सिथिलायति तं नस्स करेयव्वमिति, जं पुण परेणावि स अवसण्णविहारिसमग्गिणो णिहेसो. दोहि आगलितो बालो सि. | ण अबालो, यदुक्तं भवति-असंजतो, केण स बालो, गणु जेण आरंभट्ठी, आरंभणं आरंभो, पदणपादणादिवसंजमो, तेण जस्स अड्डो से भवति आरंभट्टी, अहवा इडिगारवरसगारवसातागारवा आरंभट्टी, तत्थ विजामतणिमित्तसहहेतुमादी अहिअति पढ जइ वा जो रिद्धिहेउं सो रिद्धिगारवारंभट्ठी, ताणि चेव रसहेउं पउंजति अहिजति वा रसगारवारंभट्ठी, एवं सातागारखारंभट्ठीवि, | IYA अणुषयमाणोत्ति अणुबदणं अणुवादो, वदतो पच्छा वदति अणुवदति, तकादीसु पयणपयावणादिप्रारंभे वदंति, तदंडतकी, तस्स | जापखं ते अणुवदंति, एकोत्थ दोसो, ण असरीरो धम्मो भवति, तेण धम्मसरोर धरेयच्वं, साह य तं, जंभणित-'मणुण्णं भोयणं Oभोचा' अहवा णितियादिवायो वा कुसीले अणुवदति, मा एवं भण, जहा अम्हेवि णिहीणपेञ्चत्रावारा इहलोगपडिबद्धा संसारमूIN यरा, ण तुझे, एवं ठिता चेहयपूयणं तो करेह, विसेसेण य आगंतुयागमिते लक्खणखमते उत गिण्ड, सव्वं किर पडिवादी, ||२२९॥ दीप अनुक्रम [२०१ २०६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: [233]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy