SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आगम “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [३], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८५-१८७] प्रत वृत्यक [१८५१८७] श्रीआचाMC समालो पुणो पण्णवेति सो संदीणो, अण्णया असंदीणो, तित्थगरगणधरा पगासेंति असामित्तेण य णिचमेव असंदीणो, एवं से नदीपादि रांग सूत्र आयरियदेसितो एवमवधारणे, स इति सो भिक्खू चिरराओसियं संधणाए समुट्ठितो आसासपगासअसंदीणदीवभूतो अरति । चूर्णिः धारेति तं अहिकिच्चा बुच्चति-एवं से धम्मे आयरियदेशिए, धम्मे दुविहे वट्टमाणे, दसविह नाणाइ, आयरिय पदरिसिते, अहवा । ||२२५॥ AU अत्तपरादेसेणं उभयादेसेणं वा कहेयर, एस धम्मे आयरिए, कयरे ?, अयमेव जतिणो, धम्मे य संजमरती असंदीणा भवति, एवमेव | धम्मो आयरियदरिसितो, एवं से असंदीणो अभयवट्टि, तहा धम्मे रति करेति, कतरस्थ ?, आयरियदेसिते, एगे अणेगादेसा वुञ्चति || ते अवयमाणा भावसोया, कि अवयमाणा ?, मुसावात सव्वं वा वयणदोस, जाय गिरा सोबजा, पटिअइ य-ते अणवर्क-11 खेमाणा, मित्तणादिणियगा सयणकामभोगा वा पुन्चरतपुब्धकीलियाणि वा आजम्मं वा एवमादि, अणतिवादेमाणा कंठयं । 2.जाव अपरिगिण्हेमाणा, एगग्गहणे चियत्तोवगरणसरीरादिया बा, अहवा-धम्मपीईए संविग्गत्तिकाउं जयमाणा साहुबग्गस्स | संनिवम्गस्स वा चियचा, जं भणित-सम्मता, मेरा धाविचा मेहावीणो, पावा डीणा पंडिता, एवं तेसिं भगवओ एवमधारणे, | तेसिमिति देसि परयणपदवीदीयभूताणं जगपईवभूयाणं वा भगवंताणं, आणाए उठाणं अणुट्ठाणं वा, तत्थ आणाउट्ठाणे ठिचा इति | बक्सेस, तित्थगरगणहर मुलं तहिं ठिता, अहवा अणुढाणं आयरणं, लोगेवि वत्तारो भांति-अणुट्टिते हिते, पुण तेसिं भगवंताणं | | तित्थगरगणहराणं तं आणं अणुद्वेति-पवि संपाडेति जहा सो उज्जेणओ रायपुत्तो, उजेणीए जियसत्तुस्स रण्णो दो पुत्ता, |जिट्ठो जुपराया कणि?ओ अणुजुग्गराया, थेरागमो, रायपुत्तो णिग्गतो, धम्म सुणेत्ता जुगराया पथ्वदओ, सेहणिप्फेडीयाए| णीतो, कालेणं बहुस्सुओ जाओ, जिणकप्पपरिकम्मं करमाणे पभावेति, सा पंचविहा, पढमा उवस्सयंमि वितिया बहिं जाव पंचमा | ॥२२५॥ दीप अनुक्रम [१९८२००] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [229]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy